________________
+7
श्री
आवश्यक
चूर्णौ उपोद्घात निर्युक्तौ
।। ३५९ ।।
ते काले तेणं समय अरहा अद्विणेमी समोसढे, परिसा निग्गया, कण्हेवि य णं इमीसे कहाए लड्डे समाए मुहम्माए कोमुदियं मेरि तालावेसा जहा सके घंटे जाव बढ़ाते विभ्रमित गयसुकुमालेणं सद्धिं विजयसंघहत्थिसंघवरगते जहा दसन्न महे जाव बारवतीए मज्झमज्झणं निम्गच्छति । तं च सोम्मं दारितं पास २ ता तीसे रूवे य ३ जाव विम्हि पुच्छति -कस्सेसा किं वा णामे १, ते णं तपूर्ण कोईचियपुरमा साईति सव्वं, तए णं कण्हे एवं व०- गच्छह णं भो तुम्हे सोमिलं जातित्ता सोमं कण्णतेपुरंसि पक्खिवह, ते धणं एमा गयमुकुमालस्स पढमपत्ती भविस्सर, तेवि जान पक्खिवंति, कण्हेविय णं जाव सहसंबवणे सामिं पज्जुवासति, धम्मकहा, धम्मे, कण्ठे, परिसा पडिमता, नए णं मे गयमुकुमाले सामिस्स धम्मं सोच्चा जा णवरं अम्मापितरी आपुच्छामि, अहामु०, तए णं से मामि वंदित्ता जान पडिगते अम्मापिऊण पादवडणे करेति करेत्ता एवं व० एवं खलु अम्मतातो ! म सामिस्स अंतिर धम्मां णिर्मतो. सेविय मे जाव अभिरुतिते, वपूर्ण अम्भाषियरो एवं वयासी घनेऽसि णं तुमं जाता ! जाव कयकलाणे सि णं तुमं जाता! जनं तुमे जाव अभिरुतिते, तए में सो दुच्चपि तच्चंषि एवं भणति जहा जमाली जाव तं इच्छामि णं पव्वदचर, तए णं सा देवनी तं अणि जाव फरुसं गिरं सोच्चा माणसिएर्ण महया दुस्खेणं अभिभूता समाणी सेआगतरोमकूवा पगलतचिलिणगाता सोयभरूपवेतितंगमंगी नित्तेया दीणविमणवयणा करतलमलितम्ब कमलमाला तक्खणओलुग्गदुब्बलसरीरा लायममुभच्छायगत सिरीया पमिडिलभूमणपडतस्युभितसंचुश्चितधवलवलयपन्मट्ठउत्तरिंज्जा मुच्छावसणट्टचेतगरुई सुमाल विकिभकेमहत्या परमुणिकित्तव्व चंपयलता णिव्यत्तमहत्व इंदलट्ठी विमुकसंधिबंधणा को मितलास धमति सगेहिं संनिवतिता, तर णं सा संभमोयत्तिनंतरिता कंचणभिंगारमुहविणिग्गतसीतलजल विमलधारपरिमिरुचमाणनिव्वक्तिगायलट्टी
भयाध्यवसाने सोमिलवृर्ण
॥३५९॥