________________
एतेणं पडियोगेणं दिन्नं, बत्ने बरिमाग्ने आपुल्छति, भणितो वणसंडउदाहरणेणं, जहा पुष्फफलसमिद्ध, ण तरति किंविवि घेत्तृणं, आवश्यक मुलगुण उत्तरगुण मधुमजविण्ई वा. पच्छा सत्तवइगं वयं दिन. चोरो गतो, अवसउणोति नियत्तो, घरं अप्पसारियं अतीति,
| योगे उपोषात
उदाहरनियुक्ती मगिणी य से पाहुणया आगपष्टया. नीए पुरिसनेवन्थकरणं, निदाए तहेव सुत्ता अबत्तासेऊणं, अतिगतो पेच्छइ, असी अंछितो,
जानि पर्य सरितं, नियत्तो, अमीण खणनि कयं, पडिबुद्धा, लज्जाए पिच्छिऊणे विसनो, समोतारो २। कोंकणगस्स महिला मया, अबा ॥११॥रण लमइ सबत्तिपुत्तो अथिति, पच्छा अडचीए कंडाइ आणेनि विद्धो भणति-नाता, मारितुमिच्छितो, तस्स दारगस्स अभिप्पायं
जाऊण मणतस्स अणु। एवं ममोनागे३॥ नउले-एगा चारभडिया गामे वसति, सा अभया कयाइ गम्मिणी जाता, अनावि | पउली गम्मिणीया तत्थ एनि जानि य, नाओ समियाओ पसयाओ, ताए चितिय-मम पुत्तस्स रमणओ भविस्सतित्ति तम्मविटू पीहगं खीरं च देति, अन्नया नन्थ मप्पो पविट्ठो, तेण सो खद्धा दारओ मओ. इतरेणोतरतो दिवो मंचुल्लियाओ, पच्छा खंडाखंडिं कतो, ताहे सो रुहिलित्तणं तुंडणं तीय मूलं गतो, चाटुगाणि काउमारो, ताए मणिय-एएण मम पुत्तो खतितो, खडतीए मुसलेण आहतो, पच्छा धावती घर पविट्टानं पेच्छति सप्पं, वाडे दुगुणं रोयनि, पच्छा अणु०४॥ कमलामला, बलदेवपुत्तो निसदो, तस्स पमावतीए देवीए पुत्तो सागरचंदो कुमारो, इतो य धणदेवओ उग्गसेणम्स णत्तुओ, तस्स कमलामेला णाम सयदुहिता वरिया,
॥११२॥ जारदो य कलहदलिय विमग्गमाणो कमलामलाए सगासमुवगतो, तीय पुच्छितो किं तुमे अन्भुतं दिति !, तेण मणितं-दुवे अन्भुयाणि इहेब चारवतीए, जं च उग्गसेणणतुओ रूवेण परमविरूवो पलदेवपुत्तो सागरचंदो उकिदुरूवा, तीए भणितं भगवं! किह मम सो भना होज्जत्ति ?, तेण मणिय-अहं करेमि नेण ते सह संजोगति, तनो तीसे स्वं पट्टियाए लिहिऊणं गतो सागर
खESAKASEKASREKKAR