________________
श्री
आवश्यक
चूर्णां उपोद्घात निर्युक्तौ ॥ १११ ॥
ति गतो सो, नगरं पहाड़ो पेच्छति वाहे, मट्टि ज्योति भणह, मिगा पलाता तम्म सहेण, तेहिं इतो, तेण सम्भावो कहितो, मणितो य-जदी एरिने पेच्छसि तदा णित्रुको एज्जासि, नतो तेणं रजका दिडा, तेर्मि च पोचाणि हीरेसि, जोइएण अच्छेति, सो य जिल्लुक्कतो एक, चोरोति पिट्टिनी, सन्भाव कहिते भणिनो-मणेज्जा सि सुद्धं नीरयं निम्मलं भवतु ऊसे च पडतु, मो ततो एति, एगत्य ओच्छुपीया णीणिज्जंति, भणति — भडि ! मुद्धे णीरयं ऊम्रो य पडतु, तत्थवि पिट्टितो, कहेति, सुक्को मणितो यमण बहुसइयं, मतए णीणिज्जते भगति बहुमतियं होतु. एरिस मा कदादि तेहिं भणितो, विवाहे भणह ( तत्थ मणिओ भण ) एरिमो में संजोगो थिगे यावगे य भवतु तं नियलचन्द्र कुलपुत्तए पमणियं तेहि गणितो एवं भणिज्जासि- एखातो ते लहुं मोक्खो भवतु, अने मिससंघार्डि करेति तत्यत्रि पिट्टितो. एगस्स कारणियम्स अल्लीणो तत्थ अंबेलि, वरपलीक्जए, धृषेंतस गोभक्षं दं, तस्स चयणविभागाणिपुणम्साणणु० एम वयणे अणुयोगो अणणुयोगो य भणितो । भावे य छ भेदा, भावस्य उदयबादिस्स, मावाणं छण्हवि, भात्रेण निज्जराभावेण कंडेति भावेहिं संगद्वयाईहि पंचर्हि, भामि खतोक्समिरो, भाषेसु तेसु व ओदतिमादिसु अहवाऽऽयाग्नूयगडाईसु । तत्थ मावे अणुनांगे य अणणुओंगे य इमे सत्त उदाहरणा
सावगमज्जा० ॥२॥६५॥ सण मी वयंमिया विउष्विता दिष्ड्डा, अशोववत्रो, परिहार, निम्बधे कहितं, ताद माणगं- आणेमि तेहिं वत्थामरणेर्हि अप्पा जेवत्थितो, अतिगता, दीवओ णंदबाधितो, अच्छिजो, पुणो अवि पणतो, चिरखि मीन, ताए पत्तियावितो साहिबाण, एत्य तम्म ती य सम्मं साभिप्पायकरमेण अणुओोगो, एवं जगत्यदि, ततो यथाविधि १ | सत्तवतिए - पच्चंतिओ, साधू आगमण, मोट्ठीए पडिणियपार घरं दरिसितं ते मस्साकृतियाए किंग कांति.
भावानुयोगे
उदाहर
जानि
१११॥