________________
श्री
आवश्यक
चूर्णी श्रुतज्ञाने
॥ ४४ ॥
पम्हाणं समागमेण म तंतु णिष्फज्जनि, उवरिछे य पहमि अच्छिमि हेडिले पन्हे ण छिज्जति, अण्णंमि काले उबरिले पहे छिज्जति, अण्णानि काले होल्ले पन्हे हिज्जति, अतो सेऽवि समय न भवति, एतेणं सुहुतराए समए पण्णत्ते समाउसो ! एवं ताब कालो सुमो भवति एयाओ य कालाओं वित्तं रामं भक्त कही, जब अंगुलप्यमाणमेचे आगासे जाबतिया आगासपदेसा ते बुद्धीए समय समय एगमेगं आगासपदेसे गहाय अबहीरमाणा अबहीरमाणा असंखज्जाहिं उस्सप्पिणीहिं जबहिया मति, अतो कालतो खेचं सुहमतरागं भवति । इयाणि मज्झिमखेनाहिगारे चैव वमाणे उप्पज्जमाणओ ओही जाणिदव्वाणि पढमं पासति जेसु वा दब्वेसु परिवडति ताणि मण्णति, तंजा
यामासादयाणमंतरा०||३८|| एसा गाथा महत्था दुरहिगमा य अतो आयरितो सीसहियठ्ठयाए (ओरालविउब्ब० ॥३९॥) उम्विधाओ वग्गणाओ दरिमेति ताहि य पदरिमिमाहिं एतस्स गाइासुतस्स अत्यो सुद्धं घेपिहिति, कहूं ?, तत्थ दितो कुइयण्णो, जहा कुयष्णगाहावहस्म अणेगा मोडलाण बग्गा, तेर्सि पुण वनगाण एकेको बन्यो पिहप्पिहं रक्खमाण दिष्णो, ततो तेसिं एगभूमीए चरंताणं अष्णवग्गमिलणेणं अतिबलसणेण य गोणीणं ते गोवाला असंजाणता मम एसा ण एसा तुम्भंति परोप्परओ मंडणं कुव्वंति, तसि च मंडप मारण ताओ योणीओ सीवग्वाईरिं वज्जति, दुग्गबिसमेसु य पडियाज भन्जंति मरंति य, ततो तेण कुइयपेण एतं दो पाऊण वेर्सि मोवाला अमोहणिमित्रं वो कालियाणं वग्गो कओ, एगो नीलियाणं, एग्रो लोहियाणं एगो किलियाणं, एगो सबलाणं बग्गी कतो, एवं सिंगारिविसेसेऽवि काउं विहम्पिदं समप्पिया, पच्छा ते गोवा ण संमुच्छा(ज) ति प वा कलहिंति, विसरिसाओ व पए पागडा जहा हंसमजो काओ, एवं आयरिओ सिस्सा पुग्गहानीमेषं इमाओ
वर्गणा
प्ररूपणा
॥ ४४ ॥