________________
श्री आवश्यक
चूर्णों श्रुतज्ञाने
।। ४५ ।।
चडव्विदाओ वग्गणाओ दंसति, तंजद्दा- दम्बतो खेचओ कालतो भावतो, तस्थ दब्बती इमातो रमणातो भवदि, तंजएगा परमाणुषोग्गलाण दव्ववग्गणा, एमा दुपदेसिया. एवं जाव दसपएसियाणं, एमा संखेज्जपास आणं खंधाणं बरगवा, एमा असंखेज्जपाएसियाणं संधाणं वग्गणा, एमा अनंतपए सियाणं खधाणं वग्गणा, एयाओ दव्ववग्गणाओ । श्याणि खेत्तवगाणाओ, तंजाएगा एगपएसोगाढाणं पोग्गलाणं वग्गणा, एवं जात्र एगा दसपएसोगाद्वाणं पोग्गलाणं वग्गणा, एगा संखेज्जपएसोगाढाणं वग्गणा, एगा असंखेज्जपदेसोगाढाणं, एयाओ खेत्तवग्गणाओं । इयाणिं कालवग्गणाओं, तंजड़ा- एमा एगसमयडि तीयाणं पोग्गलाणं वग्गणा, एवं जाव एगा असंखेज्जसमयठितीताणं पांगलाणं वग्गणा, एयाओ कालवग्गणाओ । श्याणि बावीसमे दाती भाववरगणातो भण्णंति, तंजा-एगा एगगुणकालागं पोग्गलाणं वग्गणा, एवं जाव एगा अनंतगुणकालाणं पोग्गलाणं वग्गणा, एवं नीललोहियालिसोकिलावि वण्णा भाणियच्या, एवं दो गंधा पंच रसा अट्ठ फासाथ भाणियच्या, जाव एमा अनंतगुणलुक्खाणं पोळा वग्गणा, एगा गरुयलहुयाणं पोम्गलाणं वग्गणा, एगा अगुरुलहुयाणं, एवमंयाओ वग्गणाओं, गंधरसफास गरुप लहु अगरूयलहुयसहियाओ बावीस वग्गणाओं भवतित्ति । एयाओं कालभावार्णवगणाओ पसंगेण भणियाओं । एत्थ पूर्ण दव्यवग्गणासु खेचरस्यमासु य पाहणेण अधिगारो । तासु य दव्चवग्गणासु खेत वग्गणासु य पंचण्डं सरीरार्ण भासाए आणपाणुस्स नणस्स य जाओ अम्महणपरउग्गाओ वग्गणाओ जाओ य ग्रहणपाओग्गाओ ताओ भण्णंति, वंजहाएगा परमाणुपोग्गलाणं वग्गणा जाव अनंतपदेसियाणं खधाणं वग्गणा, तत्थ जहिं पढमो अनंतसो णिफण्णो तमणंतरं एकुत्तरियाए परिबुडीए जाहे अयंत बारे गुणियं भवति ताहे एगा ओरालिक्सरीरस्स अग्गहणपाओग्गा दष्यवग्गणा भवति, कई ?, जो ओरालियरीरं एसोऽवि धूलतरहितो संघहितो निष्फण्णं,
वर्गणाप्ररूपणा
॥ ४५ ॥