________________
वर्गणाप्ररूपणा
चूणी
थुनजाने
ठाते य अणंताणतपदसिया खधा ते ओरालियसरीर पहुच थांबतरणहि परमाणूहि पिफण्णत्ति, अवां ने अर्णताणतपदेसिया
संधा औसलियसरीरस्स अग्गहणपाउग्गा दबवग्गणा भवति, जाह य ने अणताणतपदमिया खंधा एक्कुत्तरियाए परिषड्डीए
अर्णत वार गुणिया ताहे ओरालियसरीरस्स एगा गहणपाउग्गा दरवम्गणा भवति, किं कारण ?, जेण नावरूविमचहि खंधहि 18 आरालियमरीरं विष्फवति, तेहिंतोवि ओरालियसरीरस्म गहणपाउम्गेहिता खंघहिंता एक्कुत्तरियाग यडीए अर्णताभो दबवग्ग॥१६॥ णाओ कोई सह एमा औररालिएसंशरस अमहवपाउम्गा दबवग्गणा भवति, किं कारण?, जम्हा आरालियसरीरगहणपाउम्गेहि
संहिता बहुतरी परमाणहि णिफण्णा, अओ ओरालियसरीरस्म एगा अग्गहणपाउग्गा दव्ववग्गणा भवति । ततोऽवि एक्कुत्तरियातो अणंता ओरालियसरीरस्स अग्गहणपाउग्गानो दवग्गणाता गंता ताई एगा बउब्वियमरीरस्म अतिसुदुमचणेण | संधाणं एगा अग्गहणपाउग्गा दबवग्गणा भवति, ताओ उश्चियमगरम्स अग्गहणपाउग्गाओ दव्यवग्गणाओ एक्कृचरियाओं अणंताश्री गंता ताई वेउब्बिगसरीरस्स एगा गहणपाओग्गा दल्ववग्गणा भवति, नतोचि बच्चियसगरस्म अग्गहणपाउम्गा एक्कुत्तरियात्री अणंनाओ गंता ताहे उध्वियसरीरस्स अतिधरतणेण खंधाण एगा अग्गहणपाउग्गा दव्ववग्गणा भवति, वेउब्धियसरीरं च आगलियसरीगतो अनिवि मुद्दुमयराग दीसति तहावि तं बाहुनरएहि परमाणुसंपानिप्फणहिं खहिँ निष्फजति,
पणणिचिय नणण य ताओ ओरालियसरीराओ सिढिलखंधनिष्फणातो, न चिय बउब्धियमगर मुहमयरागं भवति । एत्य दिद्वतो हरं, जहा बहरं सकाता पमाणातो अण्णाण त दुगुणपमाणमण सिढिलखंघणिफणण फुट्टपत्थरादिणा दवण सह तालिज्ज
पाणं घणणिचियत्तणण खंधाणं टहरयपि दीममाणं बहुतरायं तुलनि, एवं उचियसर्गरं गृहमनरागपि दीसमाणं ओरालिय-12
SRUSHTRUCRORSCALS