________________
द्रव्यपत्र
वर्गणाः
। सरीरपाउम्गसंहिता बहुतरएहि परमाणुसंघ यनिष्फणेहि खंधेहि निफज्जातत्ति । ताओ यबउब्धियसरीरस्स अग्गहणराउग्गाओ आवश्यकए एकुत्तरियानी अणताओदध्ववग्गणाओगतानाएगा आहारकसरीररस अतिमुहमत्तणेणं खंधाणं अग्गहणपाउग्गा दरवग्गणा भवति,
चूणांताआऽवि आहारगसरीरस्स अग्गहणपाउम्गाउ एकुत्तरियाओ अपंतानी दब्यवग्गणाओ गंता ताह एगा आहारगसरीरस्स महमश्रुतज्ञाने पाउम्गा दज्ववग्गणा भवति, तताऽवि आहारगसरीरस्स गहणपाउग्गातो एकुत्तरियाओ अणंनाओ दबवग्गणातो गंता ताई अति॥४७॥
धृतर्णणं खंधाणं एगा आहारगसरीरस्स अग्गहणपाउग्गा दवबग्गणा भवति, एवं एतेण कमण आहारगाओ अणंतरं यकस्स | अम्गहणं गहणं पुणो य अग्गहणं भाणियव्वं, तयकाणंतरं एनेण चय कर्मण भासाएवि तिण्णि पगारा भाणियन्या, आणपाणुस्सवि तिणि पगारा भाणियब्बा, मणम्सवि तिणि पगारा भाणियब्बा, कम्मरसाद तिणि पगाग भागिश्रव्या, जाप कम्मकस्स उपरिल्ला अग्गहणपाउग्गा दबवग्गणा । ताओ एकतरियाती अणतातो दबवग्गणाओ गंता ताहे अणंनाओ धुववग्गणाओ मति, ताओवि एकुत्तरियानी अर्णताओ धुवाओ गंता ताई अणंताओ अद्धववग्गणाओ भवंति, नानावि एग्यिाओ अणंनाओ गंता वाह अणंताश्री सुचतरवम्गणाओ भवति, तातोऽवि एकुनरियाना अणंताओगता नाहे अणंतानो अमुण्णतावग्गणातो भवति, चत्तारि
धुवणंतराई चत्तारि सरीरवग्गणातागंता एत्थ मोसयवधी भवतित्ति, पच्छा अचित्तमदाखंधा भवनि, एवमयाआ दबवग्गणाओं & भणियाती। इयाणि खत्तं पट्टच्च तेमि चव दवाणं आगाहणवग्गणाओं भीत, तंजहा एगा एगपदमागादाणं पोग्गलाणं वग्गणा,*
एवं जाव एगा दसपदसांगादाणं पांग्गलाणं वग्गणा संखज्जाओ संखजपंदसागादाण पोग्गलाणं वग्गणाशी असंखेज्जाओ अमखेज्जपदमांगादाणं पंग्गलाणं वग्गणाओ. तत्थ असंखजपदसांगाढाणं पागलाणं एकुग्यिाए आंगाहणपग्विड्डीए अतिसु
॥४७॥