________________
न
क्रमः
I
9-
श्री जमि खचे अवगादा दब्बपज्जाया २ अरूवित्तणेण आगाम न पति, कालोऽवि जया दवपज्जवाणं अण्णो चेव संभाविज्जति आवश्यक तया तेसु दव्वपज्जवसु वनेसु सो कालो ण वड, जया पुण दव्वपज्जवाण चेव परिणामो कालो समाचिजति तदा तेसि |
चूर्णी । वुड्डीए कालोवि वडति चेत्र, अतो दब्धपज्जदार्ण बुड्डीए खेत्तकाला दोऽपि मइयति । श्रुतज्ञाने , एत्य सीमा आह-मगवं ! तेसिं पुण दध्वखेत्तकालभावाणं किं सव्वमुहमति !, आयरिओ आह-सट्ठाण पहुच्च दवतो है
सव्वदवाणं परमाणुपोग्गलो मुहुमो, खेनतो मुट्ठाणं पहुच्च एगो आगासपदेसो सुहमो, कालतो सट्ठाणं पडुच्च समओ सुहमो, ॥४३॥
मावतो सट्टार्ण पडुच एगगुणकालनो सुहुमो, परट्ठाणं पडुच्च दबातो मावो मुहुमतरागो, कहं !, जेण परमाणुपोग्गलो अणतगुणकालोऽवि अस्थि, अतो दवेहिन्तो मावो मुहुमयरागो, मुत्तदव्वभावेहितो अमुत्तमावसणेण कालखेत्ता मुहुमा, कालतो
य खत्तं सुहुमयरामति, कह ?, ८. सुहमो य होति कालो ॥ ३७॥ कालो ताव अनीव सुहुमो ददुब्यो, कह, जहा णामए तुण्णागदारए तरुणे बलवं
उणसिप्पोवगयादिगुणजुत्ते पडसाडियं वा पट्टसाडियं वा गहाच सयराहं हत्यमे ओसारेज्जा, एत्थ सीसो आह-भगव । जेण कालेण तेणं तुण्णागदारण नीसे पडसाडियाए वा पट्टमाडियाए वा इत्थमेने उस्मारिए से समए मवति !, आयरिओ आह-ण भवति, कह, जम्हा संग्वेज्जाणं तंतूर्ण समागमेण से बत्थे णिफण्णे, उवरिलंय तंतुमि अच्छिष्णे हिडिल्ले तंतू ण छिज्जति,
अर्षमि काले उपरिल्ले तंतू छिज्जति, अण्णामि हेडिल्ले, अतो से समए ण मवति, एत्थ पुणोऽवि सीसो आह-भग ! जेणं कालेणं दातेण तुणाकदारएणं तत्थ वयस्म उवारल्ले तंतू छिण्णे से समए ', आयरिओ आह---ण भवति, फई, जम्हा संखेज्जार्ण
॥४३॥
-
5