________________
XPERIES
चणों
असंखेन्जकालदंसी संखेज्जजायणवित्थडे दविसमुद्दे जाणति पासति सो कोई णियमा असंखेज्जे दीवसमुद्दे जाणति पासति, जो पुणकालादिआवश्यक असंखेज्जकालदंसी असंखेज्जजोयणविन्थडे दीवसमुद्दे जाणति पासति सो कोती संखेज्जे दीवसम्मुद्दे जाणइ पासह, कहं ?, जहा-11
सर्यसुरमणे ठियस्म कस्सइ तिरियस्स असंखेज्जकालविसइओ ओही उप्पण्णो, ततो सो सयंमुरमणाइणो संखेज्जे दीवसमुद्दे जाणति श्रुतवाने
18पासति, सम्हा एतेण कारणंण काले असंखेज्जे दीवसमुद्दा संखेज्जा असंखेज्जा चा मतियचत्ति || इयाणि गुणपच्चइयस्स ओहि-131 ॥४२॥ णाणस्स उप्पण्णस्स सुमपरिणामोदएण दवखेत्तकालभावाणं जहा वुड्डी मवति तहा भण्णति- तजहा
. काले चउह बुट्टी० ॥३७॥ काले वड्डमाणे दव्वनकालमावा चउरोवि णियमा नइंति, खेसे पुण वडमाणे दबमावा नियमा वमुति, कालो बटुनि वा ण वा वड्डुति, वुड्डाए य दयपज्जवाणं खेनकाला बढुतित्ति, ऍत्व पुण केई एवं चोएऊण एवं परिहरंतिजहा किल कोइ सीमो आह-भगवं ! कह खित्तबुढीए कालो वड्वति वा न वा वडति !, दव्वमावाणं च बुडीए कह खत्तकाला वड्डुति
वाण वा बढुतित्ति ?, आयरिओ आइ-जया कालो दलावबद्धाना खेत्ताओ अण्णो चेव संभाविज्जइ तदा तमि खेत्ते वडमाणे कालोण । लवडति, जया पुण तस्स भेव दव्वावबद्धम्स खेत्तस्स परिणामो कालो संभाविजइ तया खेचे वडमाणे कालो णियमा बङ्गति, णिच्छ-15
नयस्स पुण ण चेत्र दव्यावद्धानो सत्तानो कालो अण्णो भवति, जच्चेब सा तस्स दवावपद्धस्म खेत्तस्स परिणती सो कालो मण्णति, एल्थ दिद्रुतो वी, जहा तस्स रविणो गापरिणयस्स जै पुब्बदिसादरिसणं सो पुष्यण्हकालो मष्णति, तस्सेव गनिपरिण
18॥४२॥ ल यस्स जे गहमज्झ दरिमणं सो मज्झण्हकालो मण्णनि, नस्सेव गतिपरिणयस्स जं पच्चत्थिमेण गमणं सो अवरोहकालो मना,
अतो निच्छयनयस्त दवपरिणामो घेर कालो भन्नति, दबपज्जयाणं च बुडीए खत्तमवि दबावरद वित्यारं पड़च वडति चेच,