________________
पूर्णी
कंडरीक
18 सी-धसिणं तुमं जाव अहं अधने, तनणं से दोन्नपि नचपि एवं वुत्ते समाणे अकामए अवसवसे लज्जातिय गारवेण य पुंडरीबावश्यकामा राय जापुच्छाति २ धेरेहि मद्धिं वाहिया जणवयविहार विहरति ।
& म्यधिक ततेणं से कंडगए थेरेहि मद्धि कचि कालं उग्गंउग्गण विहरेत्ता ततो पच्छा समणनणपरितते समणतणनिखिने समणनि-1 उपोद्घात नियुक्ती
कम्मच्छिते समणगुणमुक्कजोगी थराणं अंनियाउ सणितं २ पच्चोसक्कति २ जेणेव पुंडरिगिणी जेणेव पुंडरीयस्स रमो भवणे जेणेव |
असोगवणिया जेणंव अमोगवरपायवे जब पुढविमिलापट्टग तेणेव उवागच्छति उवागच्छेत्ता जाव सिलापट्टयं ओहयमण जाव ॥३८८॥ सियाति । सतेणं पुंडरियस्म अम्मधानी नत्थ आगच्छति जाब ने तहा पामति पासिचा पुंडरियस्स साहति, सेवि त गं अंतेपुर
परयालसंपरिखुडे तत्थ गच्छनि, गच्छित्ता तिपत्नी आयाहिणपयाहिण जाव धमे सर्व जाव तुसिणीए ।
ततेणं पुंडरिए एवं चयासा-अट्ठा मते ! भोगेहि ?, हन्ता अट्टो, तते ण कोइंचियपुरिसे सहावेता कलिकलुसेणेवामिसित्तो | रायामिसेगेण आयरनं पम:मेमागे विकशि : सोपं मे डालिए मयमेव पंचमुट्ठियं लोय करेति, करेना चाउजाम धम्म पडिवज्जति परिवज्जिचा कंडरियस्स आयारभंडगं सम्बसुमसमुदयंपित्र गेण्हति २ इमं अमिम्गहं गेण्डति २ कप्पति मम थेरागं अंतिए पम्म P cा पडिपज्जेचा पच्छा आहारितएनिकटु थेराभिमुहे निग्गतो ।
कंडरियस्स तु तं पणीतं पाणभोयणमाहारिंतस्स नो सम परिणत, वेतणा पाउन्भृया उज्जला विउला जाव दुरहितासा, बते में से रज्जे प जाब अंतपुरे य मुच्छिते जाव अझोदवन्ने अदुहवसट्टो अकामगे कालं किच्चा सचमपुढविए तेतीसतापाटिनीए जानो।