________________
चूणों
पुंडरिएविय णं घेरे पप्प तेसिमन दोधीप चाउज्जामं धम्म पडिवज्जति पडिवज्जेत्ता छाखमणपारणगंसि अडित्ता वनस्वाआवश्यक
जाव आहारिते, तेण य कालानिकंतमीनललुक्ख अरसबिरमेण अपरिणतेण वेयणा दुरहियासा जाता, तते णं से अधारणिज्जमि-2 म्यधिक
तिकटु करतलपरिग्गहित जाव अंजलिं कट्टु नमोत्युणं अरिहनाणं जाव संपत्ताणं णमोत्यु णं घेराणं भगवंताणं मम धम्मातरिताणं कंडरीकउपोद्घात है
| धम्मोवतेसगाणं. पुचिपित णं मते थेगणं अतिए सच्चे पाणातिवाए पच्चक्खाते जावज्जीवाते जाव सब्बे य मिच्छादंगणसल्ले नियुक्तौ पच्चक्खाते, इयाणिपि यणं तसि नव भगवंताणमंतिगे मन पाणाइवातं जाब सच्चमकरणिज जोगं पच्चक्खामि. जैपि य मे इम:
सरीरगंजाब एतपि चरिमेहिं उस्मासनिम्मामेहि वोसिसामान, एवमालोतितपडिक्कते समाहिप्पने कालं किच्चा सवठ्ठसिद्धे नेचीस॥३८९॥
सागरोवमाऊ देव जाने । ततो चतिना महाविदेहे मिज्झिहिति ॥ तं मा तुमं दुबलत्तं बलियत्तं वा गण्हेहि । जहा सो कंडरीतो तेणं दुबलेणं अदृदुहट्टवमट्टी सत्तमाए उवयनो, पुंडरिओ पडिपुनगलकबालो सबट्ठसिद्धे उपवयो। एवं देवाणुप्पिता! बलिओ दुबलो बार अकारणं, एत्थ झाणनिग्गहा कातन्यो, झाणानेग्गहा परम पमाणं तत्य वेसमणो अहो भगवता आकृतं णातंति एत्य अतीच संवेगमावो वैदित्ता पडिगतो । तत्थ बेसमणस्म एगा सामाणितो देवो लण तं पोंडरीयमयणं आंगाहित पंच सतीण, समत्तं च पडिवो, केति मणनि अ-जंमगो सो. ताहे भगवं कल्लं चेतिनाणि बंदित्ना पच्चोरुहात, ते तावसा मणंति तुम्मे अम्हं आपरिया अम्हे तुमं सीसा, सामी भणति-तुज्झ य अम्ह य तिलोगगुरू आयरिया, ते भणंति-तुम्भवि अनो आयरियों?, ताई सामी भगवतो गुणसंथच करेति, ते पच्याविता, देवताए लिंगाणि उवणीताणि, ताहे ते भगवया सद्धिं वच्चंति, भिक्खा वेला य जाता, भगवं मणति-कि आणिज्जतु, ते मणति-पायमी, भगवं च मन्चल द्विसंपन्नो पडिग्गहं घयमधुमंजुनस्स भरेत्ता आगतो, ताहे भणिता-परिवाडीए ठाह,
॥३८