________________
श्री
आवश्यक
चूर्णां उपोदुधात
निर्युक्तौ
||३९० ॥
ते ठिता, मगवं च अक्खीणमहाणमिओ, ते घाटा, ताहे सुतरं आउट्टा, ताहे सर्व आहारेति । ताहे पुणरवि पट्टितो, तेसिं च सेवालभक्खाणं जेमिन्ताणं चैव नाणं उप्पनं, दिन्नस्स वग्गे छत्तादिच्छलं पेन्ताणं, कोडिन्नस्स वग्गे सामीं दट्टणं उप्पनं, गोथमसामी पुरतो माणो मामी पयाहिणीकरेति तेऽचि केवलिपरिसं पाविता, गोयमसामी मणति एह सामीं वंदह, सामी मणति- गोयम ! मा केवली आमाएहि, गोषमसामी आउट्टो मिच्छादुक्कडं करेति । ततो गोयमसामिस्स सुठुतरमधिती जाता, ताहे सामी गोतमं भणति किं देवार्ण वयणं गेज आउ जिणाणं १, गोयमो भणति- जिणदराणं, तो कीस अद्धिति करेसि १, ताहे सामी चत्तारि कडे पभवेति, तंजहा- सुंत्रकडे विदल० चम्म० कंबलकडे, एवं सीसावि, गोयमसामी य कंचलकडसामाणी, किंचचिरसंससि गोयमा ! जाव अविममणाणता मविस्सामो, ताहे सामी दुमपत्तयं नाम अज्झयणं पमवेति ।
देवोऽवि वेसमणसामाणिओ नओ चाणं तुंबवणमण्णिवेसे धणगिरि णाम गाहावती, सो य सङ्ग्रो, सो य पव्वतुकामो, वस्स य मातापितरां घरेंति, पच्छा मो जन्ध जत्थ वरेति तत्थ तत्थ विप्परिणामेति, जया- अहं पञ्चश्उकामो तस्स व तदाणुरूवस्स गाधावतिस्स धूया सुनंदा णाम, या भणति ममं देह, ताहे सा दिण्णा, तीसे य माया अज्जसमिओ नामं पुव्वं पव्व इयओ, तीसे य सुनंदाए कुच्छिसि मो देवो उचचष्णो, ताहे भणति घणगिरि एस ते गन्मो बितिज्जओ होहिति, सो सीहगिरिस्स पासे पव्वतो । इमां णत्र मामाणं दारओ जानो, तत्थ य महिलाहिं आगताहिं भण्णति- जह से ण पिता पम्बइतो होन्तो वो लठ्ठे होनं, सो सण्णी जाणति उहा मम पिता पव्वहओ, तो तस्सेवं अणुचिन्तेमाणस्स जातिस्सरणं उप्पण्णं, ताहे रतिं दिवा य रोएति, वरं सा विज्जंती तो सुई पच्चइस्सन्ति । एवं छम्मासा बच्चेति । अक्षया आघरिया समोसढा, साहे समिजो
वज्रस्वाम्यधिकारः
॥ ३९०॥