________________
श्री आवश्यक
चूर्णों उपोद्घात
निर्युक्तौ
१३९९||
धणगिरी य आपुच्छनि जहा सण्णायगाणि पेच्छामोति संदिसावेत. सरणेण बाहरितं, आयरिएहि मणितं महंतो लाभो अज्ज, सचित्तं वा अचितं वा लमह तं सव्वं लएह, ते गता, उपमग्मिज्जितुमारद्धा, अष्णाहिं महिलाहिं मण्णति एतास दारगं उबट्टनेहि, तो कहिं नहिंति ?, पच्छा ताए भणितं मए एवतियं कालं संगोवितो एचाहे तुम संगोवेहि, वाहे सेण मणितं मा पच्छातपिहिसि, ताहे सक्खी काऊण गहितो छम्मासिओ, ताहे तेण चोलपट्टएण पञ्चाबंधितो, न रोवति, जाणति सण्णी, ताहे तेसु अति| तेसु आयरिएहिं माणं मरियति हत्थो पसारितो दिण्णो, हत्यो भूमि पत्तो, भणति अज्जो ! णज्जति वइति, जाव मुक्कं पेच्छति देवकुमारोवमं दारगं, भणति सारोह दारणं एतं, पत्रयणस्स आहारो एसचि तत्थ से बहरोच्चेन गार्म कतं । वाहे संजतीर्ण दिष्णो, तासि मेज्जातरकुले सेज्जानराणि जाहे अप्पणगाणं नेडरूवाणं पीहगं वा पहाणं वा महणं वा करेन्ति ताहे पुब्वं तस्स देति, जाहे उच्चाराती आयरति नाहे आगार करेति रूपति वा एवं संकृति, फासुगपडोयारे तेर्सि इट्ठो, साधूवि चाहिं विहरति ।
हे सा गंदा पमग्गिता, ताओ निक्खेवोति ण देन्ति, सा आगता २ थणं देति, एवं तिवरिसो जातो, अण्णदा साधू विहरेन्ता आगता, तत्थ राउले बबहारो जातो, मो मगति-ममेताए दिष्णओ, नगरं नंदाए पक्खितं, ताहे बहाण खेलणगाणि कताणि, एवं रज्णो पासे ववहारच्छेदो, तत्थ पुत्र्वाहुतो राया, दक्षिणओ संधो, सयणपरिजणो वामगपासे णरवतिस्स, तत्थ रामा मणति मम कतन्थे तुम्भे, जत्तां चेडो वयति तस्स भवतु, तेहि पहिस्सुतं को पढमं वाहिरउ १, पुरिसातीयो धम्मत्ति पुरिसो वाहरतु गगरजणो आह एनेमिं संचितओ, माता सहायेउ, अत्रिय माता टुक्करकारिया, पुणो य पेलवसचा, तम्हा एसा बेव
वज्रस्वाभ्यघिकारः
२३९१ ॥