________________
18 पढमं वाहरतु, ताहे सा आमहस्थिरहाउसभणहि मणिकणगरनणचित्तेहि चाललोमणएहि य भणह-अवलोएह ता वइरसामी 1, नाहे वनस्वाम्यव्यक्त पलोएन्तो अच्छति, जाणति- जइ संघ अवमण्णामि तो दीहो संसारो, आवे य-एसावि पव्वइस्सति, एवं तिष्णि वारे वाहरितो
Mधिकारः चूणौँ । उपोद्घातला
ण एति ताहे पिता भणनि- जइ मि कनञ्चबमाओ धम्मज्झयभूसियं इमं वहर। गण्ह लहुं रयहरणं कम्मरयपमज्जणं धीर ! ॥१ नियती/ ताहे तुरितं गंतूणं गहितं, लोगो भणति- जयति धम्मो, उक्कुडिसीहणातो य कतो, ताई माता चिंतेति- मम मत्तापवइतो, भाता
पुत्तो य, अहं किं अच्छामि ?, एवं माचि पथ्यइना । ॥३९॥
हा ताई साधणीण चेव पासे अच्छनि, नेण तासि पार्सि एकारस अंगाणि कण्हाहाडेण गहिताणि, पदाणुसारी सो भगवं, ताई | अदुवासओ संजतिपडिस्मताओ निकालिओ, ताहे उज्जैणिं गतो | तन्थ आयरियाणं पासे अच्छति, ताहे तत्थ य अहोधारं वाम |
पडति, ते य से जंभगा नेण अंनेण चोलेन्ता पेच्छति, ताहे परिक्सानिमित्तं ओतिण्णा, वाणियगरूवेण अल्लादेता उवक्खडंति, | सिद्धे निमतेन्ति, ताहे पहितो जाव कणगफुमितमथि ताहे पडिनियनेति, ताहे ठाति, पुणो सहाति, एवं(तिनिवारे) करति, ताहे भगवं, Pउवउत्तो-दच्चो ४, दब्बतो मफलादी बनतो उज्जेणी कालता पाउसो भावतो ओसकणातिसक्षणा इट्टतुट्ठा य, ताहे णेच्छ
ति, देवा तुट्ठा भणेति-तुम दमागता, पच्छा वेडम्वियं वेज्ज देति । पुगरवि अण्णदा जेडमासे पतपुण्णेहि सण्णाणिम्गतं | तत्यवि निमंतति, तन्थवि उचआगो-दन्चतो, तेहिं णमगामिणी विज्जा दिण्णा, एवं सो विहरति । गाणि य पदाणुसारिणा है।
P॥३९॥ महियाणि अंगाणि इह संजताण मूले घिरतगणि जाताणि, वत्थवि जो अज्माति उवरिल्लं पुब्दमतं तपि सर्व पुल्वगतं गेण्डति,
दव्यतो हमफलादी बनमत्यि ताडे पडिनियनेति, निमित्तं ओतिष्णा, वाणिया, ताहे तस्थ य अहोधार