________________
श्री
आवश्यक
चूण उपोदूधात
नियुक्तौ
॥३९३॥
एवं तेण चहुयं गहितं जाहे बुच्चति पढाहि ताह ऐतपि तं घोसएहिं कोईतो अच्छति अण्णं सुणतो, अन्णदा आमरिया सासु मिक्खं गतेसु मज्झहे सण्णा भूमिं गता, बहरसामीति पडिस्सयवालो अच्छति, सो तेसि साधणं वेंटियाओ मंडलीए रएता मज्झे अप्पणा ठाउं दायणा पदिष्णो, ताहे परिवाडीए एक्कारसवि अंगाई वाएति पुव्वगतं च, जाब य आयरिया आगता, ते चिंतेंति- लहुं साहू आगता, सर्व सुगति मेघाघरसितगंभीरं, बहिता सुणता अच्छंति, णावं जहा बहरोति, ताहे ओसरिता पुणो सहवडियं कातूण अल्लीणा, महलं च निमीहिं करेंति, मा से संका भवेज्जा, ताहे तेण तुरियं वेंटियाओ सहाणे ठावियाओ, ठत्रेसा निरगंतूण दंडगं गण्डति पादे य पमज्जति, ताहे आयरिया चिंतीत मा एतं साधु परिभविस्संति तो जाणावेमि, ताहे रर्त्ति आय रिया साधू आपुच्छति जथा-अभुगगामं वच्चामि तत्थ दो व तिष्ण व दिवसे अच्छस्सामि, तत्थ जोगपडिवण्णमा भणति - अम्हं को बायणायरिओ, आयरिएहिं भणितं बहरोनि, नहिं विणीतेहि तहत्ति पडिस्सुतं णूणं आयर्रया जाणगा, तेऽवि माहूणो पडिलेहिता कालनिवेदणादि बहरसामिस्स अप्पेति, ताहे सम्मि कते पच्छा णिसेज्जा रहता, सोऽवि भगवं निविट्टो, एवं ते आगता, जहा आयरियस्म तहा मव्वं विषयं पर्युजंति, जेवि पुन्वतीता आलावगा तंपि ते विण्णासणानिमित्तं पुच्छति जेविय मंदमहावी तेवि ठवेतुमारद्धा, तन्थ भगवं वालो अबालभावो, ताहे करकरस्स कङ्कृति, एवं ते तुट्टा मणंति-जदि आयरिया अच्छेज्ज कड़वय दिवसे तो अहं एस सुतस्त्रघो समप्पेज्जा, एवं तेसि आयरियाणं पासे जं चिरस्स परिवाडीए गेण्डंति तं इमेण एक्कए पोरिसीए सारितं एवं मो तेनि बहुमओ जातो, आयरितात्रि णातूणं जाणाविता साधुति ताहे तस्स अणुकंपणडा आगता, अवसेसं अज्झाविज्जउत्ति, पुच्छति किव सति सज्झाओ ?, ताहे तुट्टा माबि जथा सरितं, ताहे ते मणंति- एसो चेव
अथच्चा
नुयोगे
वज्रस्वाम्युदाहरणं
॥ ३९३॥
ड
1
}