________________
श्री आवश्यक
पुण उपोद्घात नियुक्ती
॥३८७॥
श्रेोसि गं तुमं देवाशुप्पिया, एवं सपुन्नामे णं० कयत्थे ० कमलक्खणे०सुलद्धे णं तव देवाशुप्पिया! माणुस्सर जम्मजीवितफले जं तुमं रज्जं च जाव अंतेपुरं स विच्छतित्ता जाव पञ्चनिने अहं णं अपने अकतपुणे जं नं माणुस्सते मवे अणेगजातिजरामरणरोगसोगसारीरमाणमपकामदुक्खवेयणावमग सतोवहवाविभृते अधुवे अणितिए असासए संशम्भरागसरिसे जलबुम्बुयसमाणे कुसग्गजलबिंदुभिमे सुमिणगदंसणोवमे विज्जुलयाचंचले अणिच्चे सडणघडणविद्धंसणधम्मे को पुवि पच्छा वा० अवस्सविप्पजद्दियध्वतेचि । तथा माणुस्सगं सरीरपि दुक्खाययणं विविधराभिसतसंनिकेतं अति कडट्ठडियं चिराण्हारुजालओणद्धसंपिषद्धं मट्टियमंडव दुब्बलं असुहमंकिलिङ्कं अणिट्ठवियं सव्वकालम ठप्पयं जराकुणिमं जज्जरघरं व सडणपडणविद्धंसणघम्मर्य पुब्वि पच्छा वा अवस्सविप्पजहियवं मविस्मतित्ति, कामभोगावि य णं माणुरूमा असुती अमासया वंतासवा एवं पिचा० खेला० सुक्का० सोणितासया उच्चारपासवण खेल सिंघाणगवंतपित्तमुत पूय सुक्क सोणितसम्भवा अमथुनद्रुममुनिपूतियपुरीसपुत्रा मतगंधुस्सासा असुमसिस्सा सब्वियणमा बीमच्छा अप्पकालिया लट्टमगा कलमला विवासदुक्खं बहुजनसाधारणा परिकिलेस किच्छदुक्खसज्ज्ञा अनुहजणनिसेवि ता सदा साधुजणगरहणिज्जा अनंतसंसारवणा कडुफलविवागा चुहलिब्य अमुंचमाणदुक्खाणुर्वषिणो सिद्धिगमणविग्धा पुव्वि वा पच्छा वा अवस्सविप्यजहियज्वा भविस्संतित्ति, जंबिय णं रज्बे हिरखे सुवनं य जाय सावतेज्जे सेऽविय णं अग्गिसाहिते चोरसाहिते रायसाहिते मच्साहिने दातियसाधित अधुवे अणितिते असास पुत्रि पच्छा वा अवस्सविप्पजहियध्वे मविस्सतिति । एवंविइम्मिवि रज्जे य जाब अंतेपुरे य माणुस्सएस् य कामभोगेसु मुच्छिते ४ नो संचाएमि जाब पव्यतित्तए, तं घने सिगं तुमं जाय मुलद्वेण जं नं पव्वतिते। तते थे से कंडराए पुंडरीएणं एवं वृने तुसिणीए संचिद्वति, ततेर्ण से पोंडरीए दोपि तच्चपि एवं बता
वज्रस्वास्पधि०
कंडरीक
वृत्तं
॥३८७||
?