________________
--
नमस्कार
व्याख्यायां
॥५५६॥
पाडितो आमेण, सो पलाओ, तेण भणितो- आहणात, तेण मम्मे आहतो, मतो, तेगवि लतितो, विगालोजि नगरस्य बाहिरियाए वृत्या, तत्थ लोमंधिया सुत्ता, इमेवि तर्हि चैत्र, सो चितेति- जावज्जीवं बंधणे करिस्सामि वरं मे अप्पा उच्चद्धो, तेसु मुत्तेमु डण्डिखंडेण तम्मि वडखे अप्पा उक्कलंवेति तं दुधलं, तुतेण पडतेण लोमथितमहत्तरओ मारितो, तेहित्रि गहितो, पभाने करणं णीतो, तेहिवि कहिनं जधावनं, सो पुच्छितो भणति आमंति, कुमारामच्चो भणेति तुमं बलिद्दे देहि, एतस्स अच्छी उक्कमंतु, वितिओ भणितो- एतस्य आसे देतु तुज्झ जीहा उक्कमतु, इतरे भणिया-एम हेडा होतु तुम्भं एगो उच्चधनु, पिडिभोगांति मंतणा का मुक्को। वेणतिया गता ।
कम्मया णामं कर्माज्जाना कर्मजा, सा 'उवयोगदिसारा' उपयुज्जत इत्युपयोगो, उपयोगन यासां दृष्टो सारः सा मत्रति उपयोगहटसारा, सारो नाम सद्भावः, निष्ठेत्यर्थः कर्मप्रसंगो नाम अभिक्खयोगः, परिघोलणा णामं सहावपरिमग्गणं, तेण विसाला फलवती हवति बुद्धी, ताए फलं साहक्कारो साधु सोमणं कर्तति । एमेणं चोरेणं खतं पउमागारेण छिष्णं, सो जणवातं जिसामेति, करेस मनि कि मिस्स दुक्करं ?, चोरेण सुतं, पुच्छितो, गंतूण छुरियं अंछितूण भणति-मारेमि, तेण षडयं पत्थरेता बीहियाणं मुट्ठी भरितो, भणति- किं परंमुद्दा वडेतु ? आरंमुहा १, पासिल्लया, तहेव कर्त, तुट्टो । कोलितो मुट्टीणा महाय तंतू जाणति - एसिया एहिं कण्डएहिं वुणिहितित्ति । डोए वह्नति जाणति एत्तियं माहिति । मोत्तियं आयर्णितो आगासे ओक्खिवित्ता तथा णिक्खिवति जथा कालवाले पडति । घने सगडे संतओ जदि रुन्चति कुण्डिताए णालए कुमति धारं । पवओ आगासे ताणि करणाणि करेति । तुणाओ पुव्वं धुल्लाणि पच्छा जहा ण णज्जति सूर्याए, तत्तियं गेहति जत्तिएण समप्पति, जथा
कर्मजा - बुद्धिः
| ॥५५६॥