________________
श्री आवश्यक
चूर्णां उपोद्घात नियुक्तौ
॥४९४ ॥
संतेहि उज्जाणे ठितो (दिडो ). राया गतो, स्वामितो य, नेच्छति मोतुं जदि पञ्चयंति ततो मुयामि, ताहे पुच्छति, पडिस्सुगं एगत्थ गड़ाय चालिया को रायपुत्तो सम्मं करेति मर्म पितियएत्ति, पुरोहितसुनो दुउंछति अम्हे एतेण कवडेण पब्वाचिता, दोषि मता, गता देवलोग, संगार करेति जो चयति पढमं सो संबोधितव्वो, पुरोहितसुतो तीए दुर्गुछाए गयगिहे मंतीपोट्टे आगतो, तीसे एगा सेडिणी वयंसिया, किह जाता है, सा मेस विकिणति, ताम भण्णति-मा अष्णत्थ हिंडाहि, अहं सव्यं किणामि दिये दिवे आणेति, एवं तासि पीती धना जाता, तेर्सि नेव वरस्स समोसिताणि ठिताणि, सा य सेट्टिणी जिंदू, ताहे मेनीए रहस्सिय पदावती, मे पुतो दिष्णो, इत्तरीएवि धृता मतिया दिण्णा, पच्छा सेट्टिणीए पादेसु पाडिओ तवभावेण जीवउ, तेण से नामं कतं मेतिज्जोति, संबद्धितो, कलाओ गाहितो, देवेण संबोहितो, न संबुज्झति, ताई अनुण्डं इन्मकण्णगाणं पाणि गण्हाविओो, सिरियाए नगरे हिंडाते. देवो मेतं अणुप्पविट्ठो जदि ममवि धुता जीवंती तीसेवि अज्ज विवाहो कओ होन्नो, भसं च नातगाणं दिष्णं होतं, ताहे ताए मेवाए सिहं, ताहे रुडो देवाणुभावणं गंतु सिविताए पाडितो, भणितो- तुमं असरिसीओ परिसित्ति खड्डाए छूढो, साहे देवो मणति-किह १, सो मणति अवष्णोति, तत्थ संबुद्धो मणति एतो में मोएहि, किंचि य काल अच्छामि, वारस वरिसाणि, तो मण किं करोमि १, मणति-रष्णो श्रुतं दवावेहि, तो सच्चा अकिरिया ओहाडिया मविस्ततिति, ताहे छगलओ दिष्णो, सो रतणाणि वोसिरति, तेण स्तणाने थालं मरितुं पितु कहिओ-रण्णो घृतं वरेति, सो रतण्णाण थालं गहाय गतो, भणितो- किं मग्गसि ?, तेण मणितं धूर्त, ताहे निच्छूढो, एवं दिवसे लं गण्डति ण य देति, अमरण भणितं-कतो तुज्झ रतणाणि १, तेण भणितं- उनलओ हगति, भणति अम्हवि दिज्जतु, दिष्णो
समतायां मेलार्थीदाहरणं
॥४९४ ॥