________________
आवश्यक
चूणी उपोद्घाता नियुक्ती
॥४९॥
४ समताया मारेमि, लिहाणि मग्गति, मो य गया छुहालू, तेण मृतस्स संदेसओ दिण्णो एनो च्चेव पुन्वहितं परयवेज्जासि, जह विरामि, मेतार्यो| नेण अप्पितं चेडीय हत्थे, नाहेमा ने निज्जत पेन्छनि, त चेहिं मणति-दे पेच्छामि करिसो, तीए उवणीतो, अहो सुरभीमदाहरणं मोयगो विमलित्तेहिं हत्येहि मक्खेहलि, खेडीय पिकडति, राया य अतीति, सा णियत्ता रायाए समं चेतियघर जाति, सा बारे अच्छति, निष्फिर्डतम्म निवदितं एत्तोनि, ते य दो कुमारा छायाव पासे ओलग्गति, चिंतेति-अण्ण अहं खाइस, एआणं गच्छामि, पच्छा तेसिं कुमाराणं माग कानूण देति, ते इत्यिवंधयरगता खाइउमारद्धा बालत्तणणं जाब विसदेगा आरदा, संभंतेणं वेज्जा | सहाविता, सुवण्णं पाइता, मज्जा, पन्छा य दामी सहाविता पुच्छिता भणति-न कोति पेच्छति, नवरं एताणं माताए परामुट्ठो,
मा सहाविता, णाता जहा एमा काति, ताई अंबाडिता, भाणिता य, जया-पावे! तदा नेच्छसि,माणामऽकतसंबलो संसारे छूहो। | होन्तो, तेसिं रज्जं दानणं पबहनो मागरचंदाण समीवे । अण्णादा संघाडओ साधूर्ण उज्जेणीओ आगतो, सो पुच्छितो-नत्य निरु| वसगं', भणनि-णवरं रायपुरोहियपुत्तो य बाहेति पामंडत्ये साहुणो य, सो गतो, अमरिसेण विस्सामितो, ते य संभोइया साधू, मिक्खवेलाए मणितो-आणिज्जउ, मणति अत्तलाभितो मि, गवरं ठवणपडिट्ठाणि दावेह, कोइ चेल्लो दिष्णो, सो ने पुरोहितघरं दसत्ता आगतो, इमोवि तत्थ पत्रिट्ठो बड़ेण सदेणं धम्मलामोचि, अंतेपुरियाओ निम्गताओ हाहाकार करेंतीओ, मो वइबईणे सणं मणनि-कि पतं सारिणनि, निग्गना गार वाचिंतिनमोनि अम्भनरे, ने भणति-अच्चम, परिग्गाहर्ग ठवेत्ता पणचितो. १९३॥ ते ण जाणंति वाएउं, भणनि-जुज्यामो, दोवि एकमगए आगता, मम्मेहि आहता, जहा अंशाण तण सलाविया, निमड़े इणिन दागगि गाना गना, उज्जाण अच्छनि, रायाए कहितं, तेण मग्गावितो. साधू मणति-पाहुणओ, न वाणामी, तेहिं गवे