________________
श्री
आवश्यक
चूर्णे उपोद्घात निर्युक्ता
॥४९२॥
तेणं कालेणं तेण समएणं हन्थीसीस नगरं दमदन्तो राया विकतो, हरिथणपुरे पांडवा, तेमि च तस्थ य वरं, तेहि दमद न्तस्स रायगिहं गतस्स जग मी विसओ दडो लडिओ य, अण्णदा दमदन्तो आगतो, तेण इत्थिणपुरं रोहित ने मरण ण णिन्ति, भणति सियाला ! मम सुरणयं विसयं लुडेह, इदाणि जीह, ते ण णिन्ति, वाहे सविमयं गतो । अण्णदा निव्विष्णकामभोगो पव्वहतो, अण्णदा एगल्लविहारं पडिवष्णो, विहरतो हरियणपुरमागतो, बाहिं च पडिमं ठितो, जुधिट्ठिलेणं अणुजत्तानिगतेणं वंदितो, पच्छा सेमएहिं चउहिं वंदिनो पंडवेहि, जाहे दुज्जाद्दणो आगतो तस्स मणुस्सेहिं कहितं, जधा एस दमदन्ती, तेण मातुलिंगेण आहतो, पच्छा संधावारेण एतेण पत्थरं पत्थरं खिवंतेणं पत्थररासीकतो, जुधिट्टिलो नियत्ता पृच्छेति एत्थ साधू दिट्ठो आमि कहितं से जहा एगो सो पत्थररासीको दुज्जोहणेणं, ताहे अंबाडिओ सो, ते य अवणीया पत्थरा, तेथेणं अम्भंगितो खामितो य । तस्म दिडो किर भगवती दमदन्तस्म दुज्जोहणे पंडवेसु वा समो भावो आसि, एवं काव्यं ।
समय-साकेते नगरे नंदवडेंसओ राया, तस्स धारिणी महादेवी, से दबे पसा-गणचंदो मृणिचंदो य, गुणचंदो जुहराया, मुणिचंदस्स उज्जेण दिष्णा कुमारभोतीए, अण्णे य दो पुता अण्णाए देवीए सो राया माहमासे पडिमं ठितो सागारं करेति जाव दीवओ जलति, दासी चिंतेति-यामी पडिमं ठिओ, अंधकारे मा अभिमरो पविसेज्जा, पुणरवि तेल्लं दिष्णं, विनियं जार्म जलति, ततिएवि दिष्णं, उन्थे यदिणं, राया सुकुमार्ग निरामीभूतो मतो व । पच्छा गुणचंदो राया जानो महताहिमवन्त०, सो ताणं उहरगाणं मातं मणति रज्जं गण्द्रह अहं पञ्चतामि, सा पेच्छति एतेण रज्जं आवसन्ति सो राया अतिजापनिज्जाणेसु रायलच्छीए अतीव दिप्पति, मा तं गयमिरिं पासिता निनेति मते पुत्ताणं रज्जं दिज्जंतं न इच्छितं, तेवि एवं सोभन्ता, इदार्णिपि
hatto
समभावे दमदन्तो
दाहरणं
॥४९२ ||
1