________________
यी
सिद्धेहि फासिताई, जेण तेहि विरहितम्मन्दा णस्थि, जे पुण सिद्धा देसविरति फासेता सिदिगति गता से किसिया, सब
सिद्धा बुदिच्छेदेणं असंखज्जा भागा कता, ताण असंखज्जाणि ठाणाणि, सत्य असंखेज्जेहि चव ठाणहि देसविरतिं काउं ठाते-12 चाल्लया होज्जा, तेवि य पन्छा चरितं पडिवजिना गता, जे पुण सुदाई चेव संमतचरित्नाई फामेतूण गता ते देसविरतिसिद्धार्थ उपोषातात असंखेज्जतिमागो । फोसणा गता। नियुक्ती
। इदाणि निरुत्ती-निविता उक्तिः निरुक्तिः, निरुत्ताणि किंनिमित्तं !, उच्यते, असंमोहत्य, यथा चन्द्रः शशी निशाकरः ॥४९॥15| उहपतिः रजनिकर इत्येवमादिः, आदिन्यस्य सविना मास्करः दिनकर इत्येवमादीनि, एवं सर्वत्र योज्यते । यो हि शशिपर्याया
भित्रो भवति तस्य एकम्मिन शशिपर्याये आकारिते सर्वेष्वेव प्रत्ययो भवति, न मुखनि, एवं चतुण्णां सामायिकानां पर्यायाभिन्नः
एकस्मिन् पर्याये आकारित न मुवति, यथा सत्यपि प्रकाशकत्वे आदित्य इत्युक्ते नोक्तं मवति चन्द्रमाः, चन्द्रमा इति वा नादित्य । 13ाइन्युक्तं मवति, एवं श्रुतमामायिकमिन्युक्त नोक भवति नरित्रसामायिक, चरित्रे वा श्रुतं सत्यपि सामाइकसामान्ये, एचमसंग दामोहार्थ निरुक्तावतारः । तत्र सम्यक्त्वसामायिकपर्यायाः--
सम्मविट्ठी अमोह ।। ८-१७८ ॥ ८६१ ।। सुतसा ।। ८-१७९ ॥ ८६२ ।। अक्बरसपणी० ॥ ८-१८० ॥ ८६३॥ ॥४९॥ चरिते सामाइक समइयं ॥ ८-१८१ ॥ ८६४ ॥ आदिल्लाणं निण्हवि जयाविधरि विमासा कातब्वा, ततो चरित्ने तत्थ ताव | सामाइके उदाहरणं, जथा केण समभावो कतो?
बस