________________
आवश्यक
उपोषात
निर्वको
॥३६४||
मणस विप्पजहित्ता मुंडे जाव पञ्चनिते, ने मेयं खलु मम गवस्म वेरनिज्जातणं करतए, एवं मपेहेनि २ दिसापडिलहण करेतिर भयाध्य सरस मचिय गण्हति २ तस्म मत्थए मत्तियापालिं बंधति बंधिता जलंताओ चिगतायो परफलकेमुयसामाणे खदिरंगाले कमाल मामिलने गण्डति तस्स मधए पक्खिवइ, भीते ६ ततो खियामेव अवक्कमति अवक्कमित्ता जाव पडिगते । तए णं नस्म गयधुमा-मा लम्स सरीरगंसि चेयणा पाउन्भना उज्जला जाव दुगहियामा, तं सो सामिलस्म मणमावि अप्पदुस्ममाणे जाच सम्म अधिया
लवृनं सेति, तए णं नस्य मुभेण परिणामेण पमन्धेणं अज्यवसाणेण लेमाहि विमुज्नमाणीहिं तदावरणिज्जाणं वएणं कम्मरयविकिरणकर अपुब्धकरणं अणुपविगुस्स अणंने जाव केवलवरणाणदंमणे समुप्पचे, ततो पच्छा सिद्धे जाव पहीण । तत्थ णे आहामंनिहितेहि देवेहि सम्म आराहितेतिकटु दिवे सुगभिगंधोदयवासे दुढे दसवये कुसुमे निवादिते चेलुक्खेवि कते दिले य गीतगंधष्वणिणादे कते यावि होत्था । नारणं से कण्हे कल्लं पाउ जाव वंदपरिक्खिने वारवई मामीण सामितेर्ण निग्गच्छति, तत्व य एमं पुरिसं पासइ-जुनं जाव जराकिलंत महइमहालयाओ इदुगरासीओ एगमेग इट्टगं गहाय बहिया रत्थापहातो अंनो गिहसि अणुप्पवेसमाण, तए णं कण्हे तस्स अणुकंपणद्वयाए हन्थिबंधवरगते चेव पग इवगं गेहति मेणिवा जाव गिहसि अणुप्पवेसेति, तए में अमेहिं पुरिससहस्सेहिं से हट्टगरासी खिप्पामेव अणुप्पवसिते, तते ण से कण्हे जाव सामि वंदति बंदिचा अवसेसे अप-1 गारे चंदाति वंदिता गयसूमाल अपासमाणे सामिण एवं वदासी- कहि भंते से मम सहोदरए ? जेग दामि, तए ण सामी ॥३६॥ एवं वयासी- साहिते ण कण्हा गयधमालेण अणगारेणं अप्पणो अद्वे. कह ण मैते 01, एवं खलु कण्हा! गयममाले कई सव्यं कति जाब विहरति । तए णं तं एगे पुरिम पामति, पासित्ता आमुरुत्ते दिसालोयं करेता सरसं मत्तिय गन्हति सेस तं चेव जाव