________________
व्याख्याया
माने सुममा
उ
॥५२॥
KASAKARA
किर रामेणं कोवेणं खनिया बहिता, एरिसो कोधी दुरंनो जेहि णामितो ते अरिहा ।
माणो चउविधी- कम्मदश्च तहेव णोकम्मे जाणि दण्णामाणि दवाणि, मावओ उदिष्णो, तत्व माणस्स चचारि विमागा-1 तिणिसलतासमाणो दारुर्थभसामाणो अयिभसामाणो सलथंभसामाणो, तहेब उववातोपि, तत्थ उदाहरण-सुमोमो तत्य संवङ्गति, इतरोवि, विज्जाहरसेडीए मेहरहो नाम विज्जाहरो, तस्म धृता पउमसिरी, ताए धृताए कण्णाकालो, संमिणसोतं णाम मि-14 त्तियं पुच्छति- को पउमसिरीए वरी भविम्सति ?, सो भणति- सुभोमणामचकिस्स मज्जा भविस्साति, सो कहि !, तावसासमे है। भूमिघरे संवनि, एवं सुणेना विज्जाहरो आगतो, नदप्पमिति मेहरहो सुमोम ओलम्गति सम्बत्थ रक्खति अण्णपाणादीणि या | से दंति । एवं मो विज्जाहरपरिम्गहितो संवठ्ठति. अण्णदा चिसादादीहिं परिखिज्जति । इतो य रामो गमित्तियं पुच्छ.
ति-कतो मम विणासो होहिनित्ति , तेण भणितो- जो एन्य सीहासणे णिवेसिहिति एमाओ य दाढाओ पायसीभृता| ओ जो खाहिनि तनो ते मपं णिलय कन, तत्थ सीहासणं धुरे ठविन, दाढाओ य से अग्गो ठविताओ, एवं कालो बञ्चति । इतो य सुभोमो मात पुच्छति- किं एतिलओ चेव लोगो ? अण्णोवि अस्थिति, ताए सर्व कहिन, ता मा भीमरिहिसि, मा मारिन्जहिसि, सो अण्णदा रममाणो हस्थिणपुरं गतो तं सम, तत्थ सीहासणे उवविट्ठो, देवता रडिऊण गट्ठा, ताओ दाढाओ | परमनं जातं, तो तेवि माहणा कट्ठादीहि पहता, तेहिं विज्जाहरेहिं ताणि कट्ठाणि तेसिं चैव उरि पाडिजंति, सो वीसत्थो झुंजति, रामम्म कहिनं, गमो सण्णद्धो आगतो, परसु मुग्रति, विज्झाइओ, इमो तं चेव थालं गहाय उद्वितो, चक्करयणं जातं,