________________
माया
नमस्कार तेण रामस्स सीमं हिणं, पच्छा नेण मुभामेण माणेण एकवीसं वारा णिबंभणा पुहवी कता, गन्मा य फालिया, एरिमो घ्याख्यायो लादुरंतो माणो जेहि गामितो ते अग्हिा णमोक्कारस्म ।
* माया चउबिधा- कम्म नहेच पोकम्मे जाणि णिधाणयउत्पाणि दवाणि, भावमाताए इमे विभागा- अवलेहणिया गोमु. ॥५२२॥
| तिया मेंदविसाणं वसीमूलं, गनीओ नहेब, मायाए उदाहरणं पंडरज्जा, जथा तीए भत्तपञ्चक्खाइताए पूयानिमित्त लोगो आवाहितो, आयरिएहि य णाए आलोयाविया, ततियं च वारं णालोयिन, भणति प-एस पुष्खम्मामेण आगच्छति, सा य मायासालदोसेण किब्बिमिणी जाना, परिसी दुग्ता मायत्ति।। अहवा मुयगो-एगस्स खंतस्स पुचो माओ,सो सुहलालियए जाच अविरनियत्ति खतेण धाडिओ, मो लोगम्स पेमण करेंतो हिंडितूण अवसट्टो मतो रुक्खकोटरे सुतओ जातो, सो य अक्खाणगाणि धम्मकहाओ य जाणति जाइसरत्तणणं, पढति, वणयरएण गहिओ, तेण पादो कठिओ अच्छि च काणं कर्त, बीपीए उडवितो, ण
कोह इच्छति, सो ते सावगस्म आरणे ठविना मुलस्स गतो, तेण तस्स अतिए अप्पओ जाणाविओ, तेण कीतो. पंजरए उढो.। ल सयणो से मिच्छदिडिओ, तो नेर्सि धम्म कहेति, नाणि उत्रसंताणि, अण्णदा तस्स सहस्स पुत्तो माहेसरघूतं द?ण उम्मत्तो जातो,
तेण सव्वे तादिवस धम्म ण सुणेनि,णेव पच्चक्खायंति,नेण पुच्छिय, तेहिं सिट्ठ,सो मणति-सुत्थाणि अच्छह वेण सो दारो सिक्खचितोसरसक्खा हुनशाहि लिपिरिषं च लम्चेहि, ममं च पच्छतो इट्ट उखणितूण मिहणाहि, तेण तहा कतं, सो य सरक्खसको पायपडियो विष्णवेनि, जथा- घीयाए मे वरं देहि, सुअतो भणति- जिणदासमाहेसरस्स देहेति, तेण दिण्णा, सा गवं वहति, जथाऽहं देवदिण्णा, अण्णदा तेण हमितं, णिबंधे कहितं, सा तस्स अमरिसं वहति, संखडीए वक्खित्ताणि, हरति,
--
-
o
५२सा
r