________________
मायाया शुकवृतं
नमस्कार मणति- तुमसि पंडियोति पिच्छे उप्पाडित, पुणवि आढचो, सो चितेनि- कालं हरामि, भगति-गाह पंडितो, मा पहाविती व्याख्याय पंडितिया । एगा हाविती, करं छतं णेति, चौरहिं गहिना, सा भणति- अहंपि एरिसे मग्गामि, रति एह तो रूपते लएता जाई
| हामो, ते याग़या, नाए वातकाणएण णक्काणि छिण्णाणि, अण्णे भणंति- खत्तमुहे खुरेण छिण्णाणि, वितियदिवसे पुणो महिया ॥५२३॥
सा, सीस कोट्टनी भणनि केण नुम्भत्ति, नेहि समं पधाइया, एगमि गामे मत्तं आणेमित्ति कल्लालकुले विक्कीया सा, ते रूपए घेत्तण
पलाता, रति रुकवं विलग्मा, नेवि पलाना ओलम्गति, ते गावीओ हरितूण तत्थेव आवासिता रुक्खहेढे वीसमंति मंसं च खायीन, लिएको मंसं घेत्तृण बिलग्गो रुक्वं, दिमाओ फ्लोएति, नेण दिवा, सा से रूबए दापति, सो दुको, तीए जिम्माए देनेहिं गहितो,
| तेण परतेण एसत्ति भणिए इतर आसत्ति काऊण णट्ठा, इनरा मोस घेतं परं गता, सा पहाविनी पंडितिता, णाहं पंडिनओ। ताए । पुणोऽवि लोम उक्दिन पंडियोमिनि, मणति-णाई पंडियओ पहाविती पंडिता, पुणरवि वितिया पहाविता मणिता । तहा लोमक्खणणेणे तुम पंडितो, मो भणति-णाई पंडितो सा वाणियदारिया पंडितिया, कह , बसंतपुरे एगो वाणियओ, तेण अण्णवाथिएण समं पणिययं छिण्ण-माघमाये जो रतिं पाणिए अच्छति तस्स सहस्सं देमि, सो दरिद्दवाणियो अच्छितो, इतरो चिंतेतिकिह एरिसे एसो सीने अच्छितो ?ण य मनोत्ति, सो नं पुच्छति, भणह-एत्य णगरे एगत्य दीवओ जलति तं अहं णिहालिंगो
अच्छितो, देहि तं सहस्संति, इनरो ण ठितोत्ति मणति ण देमि, किं कारणंति, तुम दीवकप्पभावेण अच्छितो, इतरो न लद्धति | अद्धिति पगो घरं गतो, तस्म य धीया कुमारी, ताए भण्णति-तात! कि अद्धिति करेह, सो भणति-णिरत्थयं अहं पाणिमझे अच्छितोत्ति, मा मणति-मा अद्धिति करेह, उण्डकालए आगते मत्तं कीरतु णिमंतिज्जतु य अण्णेहिं वाणियएहि समंति, जेमेताण
५२३॥