________________
आवश्यक
चूर्णों उपोषात
नियुक्ती
॥४२०॥
"एगे मंते ! जीवप्पदेसे जीवेनि वतव्वं सिया ?, जो तिगन्ध, एवं दो जीवप्पदेसा निष्णि संखेज्जा असंखेज्जा जाव एगप्पदेवगवि य में जीवे णो जीवेति वत्तच्यं मिया, जम्हा कसिण पडिपुणे लोगागासप्पदेसउल्लपदेसे तु जीवेति वसव्व" मित्यादि, एत्थ - सो विष्पविष्णो, जदि सध्वंऽवि जीवप्पदेमा एगप्पदेसहीणा जीवन्ववएसं न लभंति तो णं एसे चैव एगे जीवप्पदेसे जीवेत्ति, सम्भावभावित्वात् जीवव्ववदेसम्सन्ति, ताहे सो भणति नो खलु एगप्पदेसमेत निबंधणे जीवव्ववदेसे, किंतु कसिणपडिपुण्णलोगामातप्पदेसतुल्लपदेसनिबंधणनि, तं नो खलु एमे जीवप्पदेसे जीवेति, जाहे न ठाति ताड़े से काउस्सग्गो कओ एएहि, सो नहुर्हि असम्भावुभागणाहिं मिच्छनानिवेसेहि य अप्पा च परं च युग्गामाणो गतो आमलकप्पि नगरिं, तत्थ अवसालवणे ठितो, तत्थ मित्तमिरी नाम सवणोदाम तप्पा य अण्णे, ते निग्गता आगता साहूणति, सोऽवि जाणति जहा एते निण्डगति, पच्छा सो पण्णवेति सोऽवि जाणति तहाइ माइट्ठाणेणं गतो धम्मं सुणेति, सो ते ण विरोहति पण्णवेहामि णं, एवं सो कर्म परिच्छंतो जाब तस्स सम्बडी विपुलविच्छिष्णा जाता, ताहे ते गिर्मविया तुम्भे मम घरे पादाद्याकमण करेह, एवं ते आगया ताहे तस्स निविठ्ठस्स तं त्रिपुलं खज्जयं नीणित, ताहे सो ताओ एक्केक काओ खंड देति क्रूरस्स कुसणस्स बत्मस्स, ते जाणंति-एस पच्छा पुणो दाहिति अम्हें, पच्छा पादेसु पडियो सवर्ण च भणति - वंदह, साधू पोडेलाभिता, अहोऽई घण्णो सपु
तुम्मे ममं चेत्र घरे अगता, ताहे मणेति किं घरिसिया अम्हे?, ताहे सो भणति तुम मंतणं सिद्धते पडिलाभिता, जदिनपरि पमाणसामिस्स उणपूर्ण सिद्धतं पडिलामेमि, एत्थ संबुद्धा, इच्छामो अज्जी ! सम्मं पडिचोयणा, ताहे पच्छा साब एवं पक्लामिया मिच्छादुक्कडं च णं कर्त एवं ते सच्चे संबोहिता, आलश्यपडिक्कंता विहरति । बिदिओ निव्हओ गतो ॥
पछि
तिष्पगुप्त
आषाढा
च शिप्याथ
॥४२० ||