________________
भी दा
चार
इयाणिं ततियो, तेणं कालेण समणस्स मगवतो दो वाससताणि चोदमुत्तराणि सिद्धिं गतस्स तो उप्पष्णो । सेयविया । जनयरी, पोलास उज्जाण, तत्य अज्जामाढा नाम आयरिया चायणाइरिया, तेसि च पहले सीसा आगाढजोगपडिवण्णमा, अजी-12
नाल..पति ते, तेसि च रत्तिं विसइया जाता, निरुद्धवातेण न व कोई उट्ठवितो जाव कालगता सोहम्मे नलिणिगुम्मे विमाणे उबवण्णा, IXI शिप्याः . उपोषाह
ओहिं पति जात्र पेच्छति न सरीरंग ने य साधुणो आगाढजोगपडिवष्णमा, एते न जाणंति, ताहे तं व सरीरंग अणुप्पविठ्ठा, कौडिन्यष नियुक्तौ पच्छा उर्वेति- वेरनियं पकरह, एवं तेण तेसि दिव्वप्पभावेण लई चेव समाणितं, पच्छा निष्फणेमु तेषु मणति- खमह मते !
नं मए असंजतेण बंदानिता,अह अमुगदिवस कालगतेल्लो, एवं सोखामेत्ता मतो,तेवितं सरीरगं छइंतूण इमे एयारूवे अझस्थिPए सम्वो गच्छो चिप्पडिवण्णा-परिचरकालं असजतो वंदिउति, ताहे ते अखत्तमा भावेंनि जथा- सध्वं अव्वत्ते मणेज्जह,
संजतोवि वा देवोवि वामा मुमागदा मवेज्जा असजतवंदणं च,जहा तुम मम न पत्तियसि जहा संजतो न वार,तुमपि एवं माणितथ्वो। एवं संजतेवि सावगेवि ता एवं विभामा, एवं ते असम्भावेण अप्पाण३, तत्य अणुसासिता गठिता, अणिच्छता वारसविहेणं & | संमोएणं उग्घाडिता। ताहे विहरंता रायमिई नगरं गता, तत्व मुरियसप्पभूतो बलमदो नाम राया, सो य समणोवासजोश तेण आगमिता जहा इहमागतत्ति, ताहे तेण गोहा आणचा-बच्चह गुणसिलए पवइयगा ते इह आणेह, ताहे तेहिं जागीता,
ह(म) शिया य लहु कडगमद्देण महह, ताहे त्याहिं कडगएहि य आणीएहिं मणंति-अम्हे जाणामो जहा तुम सावत्रो, सो म. काति-की थसावओ, तुम्भे केवि चारा णु चोरिया णु अमिमरा णु?, ते मणति-अम्हे समणा णिग्गया, सो मणइ-किही लातुम्मे समणा', तुम्भे अव्वत्ता, तुम्मे समणा वा चारिगा का,अईपि समणोवासओ वा वा,ते संपुद्धा लज्जिता परिवण्णा नीस
I४२१॥