________________
ईहापोह धीमंसा ॥ १२ ॥ वित्ति वा अपोहोधि वा विमंसति वा मग्गणारी वा गवसणत्ति वा सणत्ति वा संहत्ति वा मतेरेकाथिआवश्यक मइति वा पण्णणि वा सलमेतं आभिणिजोहियं एतेहि एगढिएहि मणितंति ॥ तं पुण इमेहि अणुशोगदारेहि अणुगन्तव, संजहा- कानि चूर्गों न संतपय परवणया दवपमाण च खित्तकुमणा य । कालो अंतर भागो भावी अप्पाबहुंकंति ॥ १३ ॥
सदादीनि ज्ञानानि तत्व संतपयपरूवणया पढमदान्तिकाऊण पुचि भण्णति, तत्थ संत गाम संतति वा अत्थिति वा विज्जमाणति वा एमट्ठा,
द्वाराणि ॥१७॥
४/ संत च तं पर्यन संतपदं तम्स परूवणा संतपयपरूवणा, परूवणसि का कहति वा वक्खाणमम्गोत्ति वा एगट्ठा, सा य इमेण तापगारेण मवति, जहा- कोई मीमो कचि आयरियं पुच्छज्जा, जहा आमिणिबोहियस्म कि संतस्स परूवणं असतस्स वा?, आयरियोद
आह-पत्य ! कतो ते संदेहो, मीसो आह- संताणं असताणं च परूवणा दिवा, पडादिणं असमवे मै(सिंगादीणं च अतो मम संसओ,
आयरिओ आह-सतम्म, कही, जम्हा ओहिणाणादीहिं पच्चक्वेहिं जे दिवा अन्या सुत्तनिबद्धा जमुतनिबद्धाचा ते आमिणिबोहियMणाणसामस्थजुत्तो जीवो मन गिण्डइ परं च गाहेति, अतो णियमा आत्यि आभिणिबोहियणाणंति, सीमो आह- जइ अस्थि नो कहिं मग्गितब ?, आयरिओ आह- इमेहिं ठाणेहि मग्गियन्वं, तंबहा
गई इदिए । काग जोगे एकसाय लेसा य । संमत्त णाण सण संजय उवोग आहारे ॥१४॥ मासग परित पज्जत महम सण्णी यति भयचरिमे । एहिं तु पदेहिं संतपदे हॉनि वग्वाणं ॥ १५॥ ॥१७॥
तत्थ पढम गतित्ति दारं, या णिरयगतिवादी चउब्धिहा, सन्थ पडिवज्जमाणये पहच्च चउनुवि गतिओ (सु) आमिणिहिवान मेवेज्जा, पुचपीडवण्णगंपि पहुच चउसुवि मवेज्जा, तत्थ पडिवज्जमाणजो काम जो तप्पडमताए व जामिाण
ARRRREKHA