________________
चूर्णी
CA
बोदियणाण पडिवज्जइ, सो य एगसमयइओ लम्मति, संमेसु समएसु पुष्वपडिवण्णओ लम्भीत, गइत्तिदारं गयं १ ॥
५ सम्पद आवश्यक दादाणिं इंदिएत्ति दारं, तत्थ पुढवीकाइयाइणो वणफनिकायावसाणा पंच काया एगिदिया, तेसु दोवि पत्थि, विति-पित्यादान
पउरिदिएमु णस्थि पडिरज्जमाणओ, पुष्वपडिवण्णओ पुण भवेज्जा, कह', जो कोई अविस्यसम्मट्ठिी विगलिंदिएम उबवसानानि
ज्जति सो जाव अपज्जत्ततो तात्र घंटालालादिद्रुतेण पुन्यपडिवण्णओ लब्भति, पंचिदिएसु पुब्बपडिवण्णता परिवज्जमाणोऽवि ॥१८॥
आमिणिमोहियणाणी हविज्जा, इंदिएत्ति गये २।।
काएत्ति, पुढविकाए जाव यणप्पष्फतिकाए ण पुवपडिवष्णो ण वा पडिवज्जमागओ, तसकाए उमयं होज्जा ३॥ जोगेनि जोगो तिविहो, जहा-मणवइकायजोगिनि, एनेमु निसुवि पुष्त्रपडिवनो पडिवजमाणतो वा होज्जा ४ ॥ वेदेत्ति, सो तिविहो जहा इत्थी, पुरिमो णपुंसमास, एतेमु निमुवि दुविहोवि होज्जा ५॥ कसाएत्ति, ते य कोहादिणो चउरो, तेसु दुविहोऽवि होज्जा ६ ॥
लेससि. तत्य उवरिल्लासु निसु विमुद्रलेसासु पुञ्चपांडवचता पडिजमाणओं या होज्जा, हेविल्लासु अविसुद्धलेसासु पुच्च| पडिवणो होज्जा, पडिवजमाणो णन्धि ७॥
॥१८॥ सम्मत्तेत्ति, तं आमिणिचोहियणाणं किं सम्मदिडी पडिवज्जति मिच्छद्दिवी सम्ममिच्छहिड्डी , एत्य दो गया समो. तरंति, तजहा-णिच्छतिए य वावहारिए य, तत्थ णिच्छइयनयस्म सम्मदिट्ठी पडिवज्जद, पुन्चपचिवमोवि सम्मद्दिट्ठी चेव, बावहारियस्स मिच्छादिट्ठी पडिवजनि. पुथ्वपडिवण्णो से णत्थि, मम्ममिच्छदिट्ठीण वा पुष्वपडिवण्णओण वा परिवज्जमाणओ ८॥