________________
S
तरी अपतिद्वाण णरए उववन्जिहिति, एस पुण चेतरणी कालंजरवनणीए गंगाए महानदीए विझयस्स अंतरा वापरत्ताए पञ्चाया- अनुकम्पाआवश्यक हिति, ताहे सो उम्मुक्कबालभावो सयमेव जहपतित्तण काहिति, तत्थण्णदा साहुणो सत्येण सम वीतिवर्यवि, तत्व एगस्स
कापी वानर चूणा साहुस्स सल्लो पादमु मग्गा, ताहे ने मणति-अम्हे पडिच्छामो, सो मणति- मा सब्वे मरामो, वच्चह तुम्मे, अहं मर्च पच्चउपोषात स्वामि, ताहे निबंध णातृणं मोवि मल्लो न तोरति नीणेतुं पला धंडिल्लं पावितो छाहिं च, तेवि गता । ताहे सो वानरग-1 नियुक्ती
जूहवती ते पदेस एति जत्थ यो सा जाब पुरिल्लेहिं दह्र किलिकिलाइय, ताहे सो किलकिलेते दट्टण रुहो जा दिडो सो ॥४६॥ तेण साधू, तम्स तं माधुं दट्टणं ईहावृहा, कहि मए पारसो दिट्ठो ?, ताहे तस्स सुभेणं परिणामेणं जातिस्सरण समुप्पण्प, सर्व
बारवति समरति, नाहे तं माई बदति, नं च मे मल पच्छति, नाह सो तिगिच्छं सब्र्व संमरति, ताहे गिरि विलग्गो सल्लुद्धरपाणि ओसहाणि सरोहाण य उत्तारेनि, नाहे सल्लुद्धरण(काउं)पाए अल्लियाति, ताई मो सल्लो एगन्तं पाडितो, सरोहणीय पउणा| वितो, ताहे तस्स साहुस्स पुरतो अक्सराणि लिहति जहाऽई वनरसी नाम वेज्जो होसु पुव्वभवे वारवतीए, एतेहिदि सो सुयओ, | ताहे सो साधू से धम्म कहनि, ताहे मो भर्न पच्चशनि, तिष्णि रातिदियाणि जाव सहस्सारं गतो, ताहे ओईि पउंजति जाव | पेच्छति तं सरीरगं तं च माई, ताहे आगतो तं देविति दाएति, भणति-तुम्भं पमाण, भणह किं करेमि !, ताहे साहरिओ
मानो अण | जहि ते अण्णे साहवा, ते पुच्छंगि-किडसि आगतो, ताहे स साहनि, एवं तस्म सम्मत्तसामाइयमुतअभिगमो जातो, अणुक-10
॥४६॥ Pा पाए मोइओ अण्णा, अतराणि गयपायोग्गाणि, ततो चुनस्य चरित्तमामाइयं भविस्सति सिद्धी य ।।
अकामनिजराण वसंतपुर नगर्ग, तन्थेगा इन्भवगा नदीए हाति, अण्णा य तरुणो तं दण भणति-सुण्हान ते पुच्छति |
ASIXxt
XRAS