________________
संपादोति. १, सामिणा मणित- पमण्णचंदस्स अणगारम्स गाणुप्पनीहरिसिता देवा उवागतति । ततो पुग्छति-एवं महाणु-15 वल्कलची. आवश्यक
मावं केवलनाणं कत्थ मष्णे वोच्छिज्जिहिति , तं समय भिदसमाणो विज्जुमाली देवो पउहि देवीहि सहितो वंदितुमुवगतो उपोत्यात उज्जोवेन्द्रो दस दिसाओ, सो दंसिओ भगवता, एवमादि जहा वसुदेवहिंडीए, एत्थ पुण बक्कलचीरिणो अहिगारो । एवं अणुभूते जनकपा:
दिघा हेतवः नियतीमो भवति । कम्माणं खए जथा मंडकोसितस्स, उवसमे जहा अंगरिसिस्स, मणवइकायजोगीह पसत्थेहि देवता वा अणुक-13
दापति चतुसु ठाणभु, साम निगमण .... ॥४६०11
___माणुस्स० ॥ ८३१ ॥ आलस्स० ।। ८४१ ॥ जाण ।। ८४३॥ विहे सुत०॥ ८४४ ॥ एते पचारि ठाणा, अहवा. इमेहि कारणेहिं बोही सुदुल्लहावि लन्मति-अणुकंपऽकाम ॥८-१६२ ।। ८४५॥ वत्थ अनुकंपाए ताब जया-सो वाणरजूभवती ।। ८-१६४ ॥ ८४७ ॥
पारवती णगरी कण्हो चासुदेवो, तस्स दो वेज्जा-धमतरी य वेतरणी य, धर्मतरी अमविओ बेतरणी भविजओ, बेतरणी साधूण गिलाणाण पिएण साहति, जस्स कातव्वं तं तस्स सव्वं साहति, जहा साधूर्ण फासुतं तथा साहति, कासुतेण पडोबारेण साहति, जदि । सो जप्पणो जोसहाणि अत्थि तो देति । सो पुण धमन्तरी जाणि सावजाणि तानि साहति असाहुपायोग्माणि जाहे मणति-जमको सवाहे भणति-न मए समणाणं अड्डाए वेज्जयसत्यं अन्माइय, ते दोवि महारंमा महापरिग्गहा य सव्वाए वारवतीर तिमिच्छ करेंति ।M adn
अन्नदा कण्हो बासुदेवो तित्थगरं पुच्छति- एते बहूगं ढंकाच य जाव बहकरण कातूण कहिं गन्छिहिति , ताहे सामी साइति-रत
।। ८.१६४ ॥ माते- अणुकंपऽकाम०३ ॥ विहे सुतः
कर