________________
कावि एत्य परिकार
मा पंडिया, पाय, पच्छा पुत्तो
नमस्कार । गतो, मायण मंभरिया, किवा य से जाना, नाहे पुच्छति-नं भत्तग कोवि एत्थ पडिच्छति !, तेहि कहितं-जहा पडिच्छति, ताहे है| व्याख्यायां रज्जूए आसंदतो उत्नारिओ, पदम मुत्तं उनाग्यि, पच्छा पुत्तो, पुणो वितियओ, ततियएण सहप्पणा ओतिण्या, ताहे सो तुट्ठो,
|मिहसामिणी कता । एवं मा पंडिया, णाई, लोमं तहेव जाव कोलगिणि पंडिविता, किह ?.एगा कोलिगिणी कुमारी, तीसे माता॥५२५॥
| पितरो गाम गताणि, या एकलिया अच्छाने, चोरो य मिहं पविठो, सा अप्पणो परिपदणय करेति-अहं मातुलपुत्तस्स दिज्जि| हामि, तो मम पुनो जाहिनि, तम्म चंदोनि णाम कज्जिहिनि, तो गं अहं सदारस्सामि-एह चंद्रा!, तं सुणेचा सएज्यगचंदो | सह करेंना आगतो, चोगे गट्ठो, मा पंडिया णाई । पुणो मणति-मा कुलपुत्तगदारिया पंडिता, कहं , वसंतपुरं जगरं जियसत्तू | राया, तस्स कुलघुनओ, तम्म कूल धृता, राया मणति, जथा- जो ममं असंतेण पत्तियावेति तस्स मोग देमि, सो कुलपुत्तो अण्णदा ओमर घरं गता, धूना पुच्छनि- किं ओमरे आगतत्ति, तेण सिट्ठ, राया मणति- जो असंवेण पत्तियावेति तस्स भोग देमि, तेण ओम्रो जातोत्ति, सा मणनि- अहं पत्तियामि, तेण रचो मूलं नीता, सा रमो अक्खति- अहं बड़कुमारी, अणदा
मातुलपुसस्स दिण्णा, मम य माना पिना पवसिता, मो पारणो आगतो, हिदएण ममति किण्ण करेमि, वाहे पाहुणं कतं, सोP हाय रविं सप्येण खइतो. मतो, णीनो मए मुसाणं, तत्य सिवादीणि भीमाणि उद्विताणि, राया मणति- कई ण मीता, सा
मणति-जति सच्चं होतं, जितो राया, वाणियदारिया णेपुरइनिया सा पंडितिया तिलस्खाइया य, एवमादीणि पंचअक्साणगस-है॥५२५॥
शाणि अक्खाति, रती विगता णिपिच्छितो मुक्को, मेणेण गहितो, दोण्ई सेणाण मंडताण असोगवणियाए पडितो पेसिल्लियपुसेण दिदिडो, तेण भणितो-संगोवाहि अहं ने कर्ज काहामि, वेण संगोवितो, अण्णस्स रज्ज दिज्जमाणे भिंडमए मयूरे विलम्गऊणं रति
SSC