________________
नमस्कार व्याख्यायां
॥५२६॥
राया मणितो- पेमिल्लिय पुनस् रज्जं देहित्ति, रण्णा दिष्णं, सूतएण सत्त दिवसाणि मग्गियं रज्जं, ते दोषि कुलाणि पञ्चाविताणिसङ्घकुलं माहेसरकूलं च, तेज सूर्यपूण भने पन्चक्खाये, सहस्सारे उबवण्णो ।
हवा सुंदरिति, वर्षातपुरं नगरं जिवा, शिवबलहा मातरो सेड्डी, घणसिरी य तेसिं मगिणी, सा य बालरंडा पग्लोगरता य, पच्छा कप्पागयघम्मघोसायरियसमासे पडिबुद्धा, मातरोवि सिणेहेण सह पव्यतितुमिच्छंति, ते संसारणेहेण ण देनि, माय धम्मवयं खद्धं खद्धं करेति, भातुजाताओ व कुरकुरायंति, तीए चितियं पेच्छामि तत्व मातुमाण | चितं, किं मे एताहिंति, पच्छा पियडीए आलोइउण सोवणगपवेसकाले वीसत्यं बहुं धम्मगयं अपितूण तत्तो णट्ठतुंडेण जहा से मा ता सुणेति तड़ेगा भाओज्जानिया भणिता कि बहुणा १ साडियं रक्खेज्जासि, तेण चिंतियं णूणमेसा दुच्चारणित्ति, वारिषं च भगवता असतीपोमणंति, ततो णं परिवैमित्ति पल्लेके उनविसंती निवारिया, सा चिंतेति हा किमेतति १, पच्छा तेण मणियंघरातो मे णीहि सा चिंतेति किं मए दुक्कडं कर्तति १, ण किंचि पासति, ततो तत्थेव भूमीगयाए किच्छेण णीता रणी, पमाते ओलुग्गंगी णिग्गता, धणमिरिए मणिया कीस बोलग्गंगिति । सा रुयंती मणति ण याणामो जवराहं गेहाओ य धाडिया, तीए भण्णति वीसन्या अच्छाहि, अहं ते भलिस्सामि, भाता मणितो- किमेयमेवंति १, तेण भणियं- अलं मे दुःसीलाए, तीए भणितं कहं जाणासि ?, तेण भणियं तुम चैव मगासाओं, सुता मे देखणा णिवारणं च तीए मणियं अहो ते पंडियतणं वियारक्समयं धम्मयापरिणामो, मए सामण्णेण बहुदासमेतं भगवया मणितं तीसे उबाद बारिया य, किमेतावतेव दुच्चारिणी होति, ततो मो लज्जितो मिच्छाककर्ड से दवाविओ, चिंतियं च णाए एस ताव मे कसिणघवलपडिवज्जगो। चितिओ।
मायायां सर्वांग
सुंदरी
॥५२६॥