________________
श्री
संतपयपरूवणया॥१३॥ तत्थ मनपयपस्वणा णाम जहा कोइ सांसो कार आयरियं पुच्छिज्जा-भगवं! एतं जोहि-15 सत्पदाआवश्यकपणाणं कि अस्थि स्थिति, आयरिओ आह---नियमा अस्थि, सीमो आह-जदि अस्थि तो कहिं मम्गिसध्वं, आयरिओ
दीनि आह-महि ठाणेहिं मम्मितवंश्रुतहाने ||
गह इंदिए य काए॥१४॥ भासगपरित्त० ॥१५॥ तस्थ पढम गतित्ति दारं, दाए पबिहाएवि गतीए ॥६६॥ ओदिणाणं पुष्वपडिवण्णो य पडिवज्जमाणो य दोऽवि अस्थि । गतित्ति दारं गतं, याणिं इंदियत्ति दारमागत--तत्थ ।
एगिदिया विति. चतुण वा पुथ्वपडिचण्णो ण वा पडिवज्जमाणओ, पंचिदिएस पुण पुन्बपडिवण्याओं पडिवज्जमाणओ12 यि दोऽवि अस्थि, इंदित्ति दारंगतं । इदाणि काययोगवेदकसायलेसासम्मत्तपज्जवसाणा एए छप्पि दारा जहामिषिनीM हियणाणे मणिया तहा माणियध्वा ओहिअभिलावणति । इदाणिं णाणेत्तिदारं आगतं, तंजहा-ओहिणाणं किं णाणी पडिवज्जति है।
उदाहु अण्याणी , एत्थ दो पया समोनरति, संजहा-पच्छहए य ववहारिए य, निष्छयमयस्स गाणी पडिज्जाति. पुन्चपडिलवण्णओवि पापी चेव होज्जा, वयहारियणयस्स गाणी वा पडिवज्जति अण्णाणी वा, जति गाणी पविवज्जति किं आमिणि
बोहियणाणी पडिवज्जवि मुत. ओहि. मणपज्जवणाणी पडिबज्जति ?, सत्य आमिणिबोहियणाणसुवषाणिणो माणसमयं ४ पडुच्च ओहिष्णाणे पुव्वपडिवष्णगा वा होज्जा पडिवज्जमाणगा बा, सम्मत्तसमुप्पसिकालातो पुण ओहिष्णाणी पुन्वपडिवण्णओ४ | पत्थि, पडिबज्जमाणो पुण आभिणिचोहियणाणसुतओहिणाणाणि कोई जुगवं चत्र पहिबज्जज्जा, ओहिण्णाणी ओहिण्णाणउप्पर | चिसमकालमेज पडिवजमाणओ भवति, ततो उप्पनिकालनो पच्छा पुलपडिवण्णओ लम्मति, मणपज्जवणाणी जीवा ओहिण्णाणे ।