________________
लोरबपडिदुबारदेसभागं आमत्तोसनबिउलबवग्धारियमल्लदामकला पंचवण्यासरससुरमिमुक्कपुष्फपुंजोवयारकलितं कालागरुपव
अष्टापदे आवश्यक रु षकतुरुकधूवमधमतगंधुदताभिगम सुगंधवग्गंधगंधितं गंधवदितं अच्छरगणसंघसंविकिम दिव्यतुडितसहसंपणदितं चत्वं चूर्णी नसबरपणामयं अच्छं जाव पडिरूवं कारत्ता भातुसयस्म य तन्थेव पडिमाओ कारवति, अप्पणो य परिमं पज्जुवासंतिय, सर्व
च मरतस्य माणं एग तित्वगरस्स व मेमाण एगणमम्म भाउयमयम्म.मा नत्य कोई अतिगमस्सतित्ति लोहमणुया ठदिया जंताउना, जेहिं तन्ध दाक्षा नियुक्ता मनुया अहगर्नु ण सक्कैति । वतृण य भंजण य पासाई दंडग्यणण छिमकडग काऊण अट्ठ पयाणि करांत, जोयणे जोयण पद, दिपच्छा समरपुत्तहिं अप्पणो कित्तणनिर्मिनं गंगा आणीया डंडग्यणणं । मरहावि कालण अप्पसोगा जातो। नाहे पुणरवि भाग,
जितु पवत्तो । एवं तम्म पंच पुन्चमयमहम्माई अडकनाई भोग भूजमाणस्म । इयाणि भरहस्स दिक्वात्त, ऋविलवमव्यया | पच्छा संबंधा मबिहिसी । नत्थ
आयंसघरपवेसो०॥ ॥ २४ ॥ अह अनया कयाति सव्वालंकारविभूसिता आयंसघरं अतीति, तत्य य सयंगिओ पुरिसो दीसति, तस्स एवं पेच्छमाणम्म अंगुलज्जगं पड़िय, तं न लेण ण णायं पडिय, एवं तस्स पलाएंतस्स जाहेतं अंगुलि पलोएति जाव सा अंगुली न मोहनि नेण अंगुलीज्जएण विणा, नाहे पेच्छति पडिय, ताहे कडगंपि अवणेति, एवं एकिक | आभरणं अवणेतेण मयाणि अवणीनाणि, नाहे अप्पाणं पेच्छति, उच्चियपउमं व पउममरं अमोममाण पेच्छा, पच्छा भणतिजागतुंएहिं दष्वेहि विभूसितं इम मगरगनि. एल्थं संवेगमावो । इमं च एवं गतं सरीरं, एवं चितमाणस्स देहावृहामग्गणगयेमणे मार
२२७॥ ट्र करेमाणस्म अपुष्वकरण साममिघटानही केवलणाणं उपाइति । तत्थ मस्को.देवराया. प्रागतो. मणनि-दवलिंग पहिवजह,