________________
अष्टापद
आवश्यक चूजों
45
उपावात. नियुक्तो।
॥२२६॥
सासिण जिणपडिमाण पिढी एगमेगा इतधग पडिमा हिमस्ययकृददुप्यगाम सकारटमल्लदार्म मणिमुत्तमिलप्पवालजाले फलिहदंड धवलं आतपत्तनयं गहाय मलील धांग्माणीओ चिटुंति । तासिण जिणपडिमाणं उमतो पास दो दो चामरघारपडिमाओ चंदप्पभवावरुलियणाणामणिग्यणवाचितचित्तदंडाओ मुहमरयतदीहवालाओ संखकुंददगस्यअमयमधियः| "पुंजसैनिकासाओ चवलामो चामरानी गहाय मलील वीयमाणीओ २ चिटुंनि । तामिण जिणपडिमाणं पुरजो दो दाणागपडिमाओ दो दो अक्खपडिमाओ दो दो भूनपडिमाओ दो दो कुंडधारगपडिमाओं मध्वरपणामयीजी। वयण देवच्छंदए चउ| बीस घंटाओ चउरीम चंदणकलमा, एवं एनेणं अभिलावणे भिंगारा आदसा चाला पातीओ सुपाडा मणगुलिया वातकरगा चित्ता रयणकरंटा हयकंटा गयकंठा गरकंठा जावा उमभकंठा । पुष्फचंगेरीबो एवं मल्लचुष्णगंधरत्याभरण चाउसिं पुष्कपडला, एवं जाव चउचीसं आमग्णपडलगा, चवीमं लोमहन्थगपडलगा, चउम्चीम मीहासणा, एवं छत्ता चामरा, घउन्धीस नेल्लसमुग्गा , एवं जाब चउच्चीम यकइच्छु यत्ति । तस्म णं चितियम्स उम्पि अहामंगलगा मेया नाव उप्पलहत्यगाय। एवं तं चइयं अणमसंमसयसनिविद्वं अन्शुगतसुकतवयरवड्यागं तोरणवररइयमालिमंजियं सुमिलिडविसिठ्ठलसंठितपसत्यवेलियावमलखंभ णाणामणिकणगखवितउज्जलबहसमसुविभत्तभूमिमागं ईहामिय उसमतुरगणरमकरविागवालकिन्नररुरुसरमचमरकुंजरवणलनपउमलतमरिचितं संभुगतवडरवेयापग्गिनाभिरामं विज्जाहरजमलजंतजुत्तमिव अचिसहस्समालिणीय रूवगसहस्सकलितं भिसमीण मिम्मीसमीणं चस्खुल्लोयणलेम्मं सुहफार्म मस्सिरीयरूवं कंचणमणिरयणधूभियाग पाणाविहपंचवमघटापडागपरिमंडियग्गसिहरं * पवलं मिरीयिकवयं चिणिम्मुन लानुलोहयमडिय गोमीसमरसरत्तचंदणदहरदिनपंचगुलितलं उवचिपवंदणकलसं चंदणपडसुकत
SIA
KESAKAch