________________
श्री
आवश्यक
चूण उपोद्घात
नियुक्त
॥२२५॥
तासि उप्पि पत्तेयं पत्तेयं महिंदज्झए वहरामए जाव अट्ठट्ठ मंगलगा, सेसिणं महिंदज्झमाणं पुरतो पचेयं पचेर्य मंदापुरखरणीतो जाव तिसोणपडिरूपगा तोरणा । तत्त्रणं चध्यघरे अडयालीमं दसमा मणोगुलियाणं पुरत्यिमेणं सोलस दसगा, पचत्थिमंणं सोलस दसगा दाहिणेणं अड्ड दमगा उत्तरेणं असा नासु णं मनोगुलिया बहवे सुबन्तरुप्पमया फलगा । एवं जड़ा समाए जाब दामा चिट्ठति । तत्थणं चहए अयालीसं दमगा गोमाणमिगाणं पुरन्धिमेण सोलस जहा मणगुलिया, तासु बहने सुदारुप्प - मता फलगा । फलमु णागदंना । नागदंतर रजतामया सिक्कगा. मिक्कएस श्र्वघडिताओ । तत्थणं चेतियउल्लोओ पउमलतामतिचितो जहा या । तम्मणं चेतियम् अतो बहुमरमणिज्जे भूमिमांगे वनओ । तम्मणं बहुमज्यसभाए मणिपढिया सन्त्रमणिमया जाव पडिवा । नीमे णं उपि देव यच्चरणामए अच्छे जाव पडिरूवे । तन्थ में देवच्छंदर चडवीसाए तिन्थगराण नियमप्यमाणच पतये पत्ते परिमाओ करेति । नामि णं हमेतान् वनवासे पण्णत्ते, तंजडा अंकामयाई णक्खाई अंतोलोहितक्खपडिका तवणिज्जमया हत्यपायतला कणगमया पादा कणगामयीतो जंघाओ कणगमया जाणू कणगामया ऊरु कणगामयीओ मायलट्ठाओ रिमईओ रोमगती तणिज्जमयीओ णाभीओ तवणिज्जमया बुच्या तणिज्जमया सिरिषच्छा कणगामतीओ पाहाओ कणगामईओ गीवाओं रिठ्ठामयाई मज्झाई पचालमया ओड्डा फालितामया देता तवणिज्जमतीओ जीहाओ तवणिज्जमया तालुया कणगमनीओ णामाओ अंहोलोहितपडिगाओ रिट्ठामाई अच्छिपचाई अंकमधाएं अच्छीणि अनालोहिमक्खपडिसेकाइ रिट्ठामतीओ पुलकामनीओ दिडीओ रिड्डामयीओ मुकाओ कणगामया कवांला कणगामया सवणा कणगामया निहालपट्टा, बारामतीओ मीमघडीओ तयणिज्जमयीओ केमंतभूमीओ रिमया उपरिमुदया । एवं नियगवमवि भासा कायव्या ।
अष्टापदे चैत्यं
॥२२५॥
ހޅ