________________
8
श्री आवश्यक
चूर्णां उपोद्घात निर्युक्तौ
॥२२४॥
ESCENT
खमसयसंनिविद्धं । एवं जहा वेषसिद्धाननणं जंबुद्रीवपन्नत्तीए जात्र झता, तस्स व बडादास चतारे द्वारा सेता वरकणमधूमितागा जाब परिस्वा । तेणिं दागणं उभतो पास दुहतो निमीहिताओ मोलम मोलस चंद्रणकला वनओ एवं नेयव्त्रं जाव सीलस सोलस वणमालाओ अमंगलगा। मिणं दाराणं पुरतो पत्तं २ मुहमंडवे पत्ते, अणेगखंभनय० सभा बनाओ, तेर्सि णं मुहमंडवाणं पत्तेयं पत्तेयं विदिगिं नओ दारा पद्मना, मेता वरकणमधूभितागा दाखलओ, जाय सोलस चणमालाओ । तेसि
हमंडवाणं उल्लोओ पउमलताननिचिता जाव भूमिलाभनिचित्ता तो बहुमम०, सिणं मुहमंडवाणं उपि अट्ठट्ठ मंगलता पत्रता सोत्थिय जाय कथनी यछता, नाणं मुहमंडवाणं पुरतो पत्तेयं पत्तेयं पच्छाघरमंडवं पत्ते, मुहमंडबस्स पमाणत्रत्तव्वया सरिसा जाच बहुपमरमणिनाणं भूमिभागाणं बहुमभागे पनयं पत्तेयं अक्खाइए पत्ते तं णं अक्खाडगा सच्चवरामया अच्छा जान पडिवा । तेसिणं अवाडगाणं बहुमज्झमभागे पत्तेयं पत्तयं अँप्प मोहासणा । तासि उप्पि विमाये लंसा, बमतो | तेसिणं पेच्छाघरमंडवाणं पुस्ती पतंयं पनेयं मणिपेढिया पनना सव्वमणिमया अच्छा जान पढिरुषा । तासिणं मणिपेडियाणं उपि पत्ते पत्तेयं य पत्र नेणं चेतियभा संखंक जाव सव्वरयणामया अच्छा उप्पि अठ्ठट्ठमंगलता । तेसिणं चेतियश्रमाणं पुरतो पत्तयं पतेथं चदिति चत्तारि मणिषेदियाओ मणिमया । तामिं णं मणिपेढियाणं उपि पत्तेयं पत्तयं चत्तारि जिणपडिमाओ जिणुस्मेहयमाणमंताओं सव्वरयणामतीतो संपलियंकणिमनाओ धूमामिमुहीओ चिति, तंजारिसमा बुद्धभाणा, चंदप्पभा, वारिमेणा । तमिणं चेतियधूमाणं पुरतो पत्यं पत्यं मणिपढिता पत्ता सन्नमणिमतीओ । तासि पत्तेयं पत्तेयं तिरुक्खा वनओ जाव लताओं उपि अट्ठट्ठ मंगलगा । तेसिणं वेश्यरुक्खाणं पुरओ पत्तेयं पत्तेयं मणिपेडिया सम्यमणिमया ।
अष्टापदे चैत्यं
| ॥२२४॥