________________
निर्वाणम्
श्री जगुरुं तुरुकं घतं मधु च मारम्गसो य कुंभग्गयो य साहरह, तेवि जाव साहरति । ताहे मंस मोणितं च शामितं, तएणं तहेब आवश्यक मेहकुमारा देवा नित्रिवि चितगाओ खीरोदगणं निवानि । साहे सस्को सामिस्स उवरिल्लं दाहिणं सकई गेहति, ईमाणो |
चूाँ उत्तरिल्लं गेण्हनि, उमग हेढिलं दाहिण बली हो?ल्लं वाम, अवसेसा मवण जाव बेमाणिया जहारिह अबसेसाई अंगमंगाई गेण्हति । उपाद्धात म नए मे मक्के बहवे भवणपनि जाप बेमाणिया एवं वयासी-विप्पामेव भी तओ चेइअभे करेह, एमं सामिस्स एगं नियुक्तो ।गणहराणं एग अवमेमाण, नचि नहब कॉनि । नगणं ने बहरे मवणवति जाच वेमाणिया देवा देवीतो य तित्थगरम्स भयवतो
परिणिन्वाणमहिमं करेंति, कन्ना जेणव दीमरवरे दीवे तणच उवागच्छति उबागच्छित्वा अढाहियाओ महामहिमाओ करति । ॥२२३॥
एवं जहा जंबुद्दीवपन्नत्तीए जाब महिमाओ करता जेणेव माई साई विमाणाई जेणेव साई साई भवणाई जेणेव साओ साओ | समाओ सुहम्माओ जथय माणगा चनितखंभा तेणेन उवागच्छति उवागरिछत्ता बहरामएसु गोलवससमुग्गएसु जिणस्म मकहाओ पक्षिवंति पस्विवित्ता विपुलाई मागभोगाई मुंजमाणा विहातित्ति ।
लोगो य पच्छा छारं संचिणनि. मि छारण डोंगरा कता, तप्पमिति छारेण डोंगरा लोगों कोइ, लोको सदाए तेण छारेण | समालमनि, कोड पोडगाणि कनि, तप्पति लोगो छारण समालमतीति, ते च सट्टा अग्गिसकवादीणि जायंति, नाहे देवेहिं माणित-इमे केरिमगा जायगा?, नतो जायगमहो जानी, ताए अग्गि घेत्तं ते सएस सएस गेहेसु ठति, एवं ते आहियरिगणो | जाता । ते य अग्गिणो जो मामिम्स तणओ सो दोऽपि संकमति, इक्खागाणं नणओ इतर संक्रमनि, सेसअणगाराणं तणओ ण || सकमतिचि। भरहो य तत्थ चेनियघर्ष करनि पनिरयण जायणमा निमारनम्मे मीनिमादि मिदायतणपलिभार्ग अणेग
॥२२॥