________________
Jx निर्वाणम
.
गेब्वाण चितगा ( ) एवं निन्वाणं गते भगवते तएण स सक्क तबह मवणवातवा गमतरजोतिसबेमाथिए देवे आवश्यक चूणौं ।
एवं वयासी-खिप्पामद गरेरणवणाशे मग्माई गामीमवरचंदणकट्ठाई साहग्ह २ ततो चितगामी रएड, एमा वट्टा पुज्वेणं उपोषात
सामिस्स, एगा तंमा दक्विणणं इक्यागक लुप्पमाण, एगा चउरमा अवरणं अबससाणं अणगाराणं, तेजवि तहेव करोति । तए णं से नियुक्ती
सक्के आमिओगे देवे सदावनि महावना एवं वयासी-'खिप्पामेव भां! खोगंदगसमुदाओं सारोदगं साहरह, तेऽवि तहेव |
| साहरंति, तते ण मे मक्के तिन्थगरमगरगं बागेदएणं पहाणे, हाणिना मरमणं गौमीसवरचंदर्णण अणुलिपनि २ हमलक्षणं ॥२२२012 पडसाडगं नियति नियमत्ता मबालंकारविभूसिर्य करनि, नए पां भवणबई जाव वेमाणिया मणहरमरीरमाई अणगारमर्गग्गाणि या
| खीरोदएण व्हावेति सरसणं गोमीसचंदणणं अणुीलपनि २ अहयाई दिवाई चेव देह दसजुयलाई नियसेंति २ सव्वालंकारविभू| सियाई करेंति। तए पी से सके वह भत्रणपनि जाय वेमाणिनादि एवं त्रयामी-खिप्पाभव मो! ईहार मेगउसमतुरग जाव वणलनमान चिचाजो ततो सीमाओ विउबह, एग सामिस्स, एगं गणहराण, एगं अबससाण, तवि तहेव मनि । तते णं स सक विमणे जाव अंसुमनयणे साभिस्स विणट्ठजम्मजरामरणम्म सगरग मार्य आरुभनि जाव चितगाए ठवेति, तएणं तेवहवे भवणवति जाव वेमाणिया गणहराणं अणगाराण य विण जाव मगरगाई मीय आरुभति जाब चितगाए ठाउँति । तएणं से सके अग्गिकुमारे देवे महावेति
सहावेत्ता 'खिप्पामेव भो निमुवि चितगासु अगणिकायं विउदह, नएणं ते अम्गिकुमारा विमणा निराणदा अंसुपुमनयणा जाव .. विउर्वतित्ति, अग्गिकृमारा देवा मुखता अग्गिं विधा-सृजः, ततःप्रतीतं अग्गिमुखा वे देवाः इति । ताहे तहव वाउकुमारा वातं
चिउर्वति, जाव अगणिकार्य उज्जालेति । तए णं से सकते बदबे भवणवति जाव एवं क्यासी-खिप्पामेव मो तिमुधि चितगासु।
-
॥२२२।।
-