________________
मदकर
ब-
उपोषात नियुक्ती
N
CCASSHRES
एपन्नं थोऊणं०१३-२२६) षयणं सोऊणं०(३-२२७)जदि वासुदेव० (३-२२८)अहयं च साराणं पिया य मे चक्करहिसस्स। अज्जो तित्थगराणं पढमोत्ति बट्टति] अहो कुलं उत्तम मस(३-२२९/एत्थं नीयागोयं कर्म निबद्धं । पुन्यत्तिगतं
इयाणि नेम्वाणनि दारंAI एवं च मामी सिहरमाणो थोवणगं पुन्चसयसहस्म केयलिपरियाय पाउणित्ता पुणरवि अड्डावर पम्पए समोसढो, तन्य चोइसमेण
मत्तेण पाओवगतो. तस्थ माहबहुलनग्मीपस्पेणं दसहि अणागारसहस्महि सद्धि संपरिबुडे संपलियंकाणसमो पुथ्वण्हकालसमयसि अमिहणा णक्खनणं मुममममा ए एगृणणउतीहिं पक्वहि समाहिं खीण आउगे णामे गोत्त वेयणिज्जे कालगते जाव सव्वदुक्खपहीणे । चुलसीती जिणवगे ममणसहस्मेझिं परिचडी भगवं । दसहि सहस्सहिं समं निब्वाणमणुत्तरं पत्तों ॥१॥
भरहो य तेलोकधुणा नाराण भनं पच्चम्बानन्ति सातुं परमसोयसंतत्तहिदयो पादेहिं चत्र पधाविरो, सहहिरकद्दमेहि य चलि ओ, असो तेण परिम्ममो नव चेइओ, नाहे मामि वैदिचा पन्जुवामति परमदही, न समयं च ण सक्कस्म आसणचलणं, ओहीए। | पउंजण, पणामादिकरणं जीतसरणं देवादियनं जहा जम्मणे जात्र देवहि देवीहि य संपरिचुडे जाव जेणव भगवं तेणेव उवाग|च्छति उवागच्छिता विमणो णिराणंदे अंसुपुन्ननयणे निन्थगरं तिनखुत्तो आदाहिणपयाहिणं करोति, करता नच्चामने णाइड्रे सुस्म्समाणे जाच पज्जुवामति । एवं मध्ये देविदा मपग्विारा जाव अच्चुए आणेयचा, एवं जाव मवावासीणवि इंदा, वाणमंतराणं| सोलस,जोइमियाणं दानि, णियगपरिवारा नेयच्या ' जाच य अमुरावासा जाब य अट्ठावओं णगवारिंदो । देवेहि य देवीहि या अविरहियं संचरतेहि ॥१॥ एवं सम्वहि देवाचासहि. एवं नन्ध मगवंती देविंदनरिंदेहिं परिवुडा णिध्याति । इयाणि कडा थूभ| जिणघरे, एस्थ दो गाथा--
॥२२॥
1