________________
श्री
आवश्यक
चूर्णां उपोद्घाता निर्युक्तौ
॥३२३ ॥
सालपादद्वस्स अहो उक्कुयणिभेज्जाए गोदोहियाए आतारणाए आतावेमाणस्स छण भत्तेणं अपाणणं असणं गाणं अणुत्तरेणं दंसणेणं अणुत्तरंणं चरित्रेण अणुत्तरेण आलपूर्ण अणुत्तरेणं विहारेण एवं अज्जवेणं महत्रेणं लाघवेणं संतीए मोसीए गुलीए तुट्ठीए अणुत्तणं सच्चमंजमतव सुचरितसोचचयफलपरिनिव्वाणमग्गणं अप्पाणं भावेमाणस्स दुवालसहि संवच्छरेहिं वितिक्कंतेहिं तेरसमस्स संवच्छरस्म अंतरा वमाणस्स वड़माहसुद्दसमीप पादीणगामिणीए छायाए अभिनिव्वट्टाए पोरुसीए पमाणपचाए सुव्वपूर्ण दिवसेणं विजणं मुहणं हत्थुत्तगर्हि नक्खत्तणं जोगमुवागणं झाणंतरियाए वट्टमाणस्स एकत्तवितक्कं बोलीणस्स हुमाकरियं अणियमिपम्म अनंत अणुत्तरे निष्वाषाएं निरावरणं कर्मिणे पडिपुणे केवलवरनाणदंसणे समुप्पो । तर, गं से मगर्व अरहा जिणं जाते केवली मन्नन्नू सन्यदारमी अरहस्मभागी सनेरतियतिरियनरामरस्स लोगस्स पज्जत्रे जागति पायति, तंजड़ा - आगति गई ठिति चयणं उश्वायं तक्कं मणोमाणसितं भुतं कडं पडिसेवितं वीकम्मं रधोकम्मं तं तं कालं |मणवयणकार्यिते जोए, एवमादी जीवाणवि सव्वभावे मोक्वमग्गस्स य विमुनरागे भावे जाणमाणे पासमाणे, एस खलु मोक्खमम्गे मम य असंच जीवाणं हितमुहनिम्मेमकरे सव्वक्यविमुकणे परममुहममाणणे मविस्मात । एवं च केवलणाणं नवेण उप्पनंतिकाऊणं जो उमन्थकालियाए भगवता तो कता मो मध्वो वत्रेयच्ची
जो य नवो० ॥५-११५२७|| णव किर चाउम्मामं० ।। ५२ ।।५२८|| एवं किर छम्मासं० ||५-३।। ५२९ ॥ भई महाभई० ।। ५-४ ।। ५३० || गोप२० || ५.५ ।। ५३१ ।। दिवसे दिवसे भगवं भिक्वं हिंडेति एव छम्मासे । हिंडति पंचदिवसूण वत्थाणगरीए अध्वहिओ भगव ॥ १ ॥ दस दो य० ।। ५-६ ।। ५३२ ॥ दो चैव य ह ।। ५-७ ।। ५३३-५३४।।
भीवीरस्य तपः संकलना
॥३२३॥