________________
श्री
णाम वजा, न गाव सध्यलक्यजर्मपुत्री, कि पुण ममल्लो ?, ताहे सा था
श्रीवीरम्य कवलोनपादः
चूणों
सलामा ॥१॥ मगवना य नहारयणिज्ज कम्म उदित्रं । ननो मझिम पायं गतो, तन्थ मिद्धन्धो नाम वाणियतो, नम्म घरं आवश्यक भगवं अतिगतो, नम्म मिना खरओ णाम बज्जा, ते दावि मिदयघरे अच्छति, सामी य भिवावस्म पविट्ठो, वाणियतो
वंदति घुणनि य, वेज्जो य निन्थगरं पामिऊग भणनि- अहो भगवं सव्वलक्षणमपुत्रो, किं पुण मसल्लो, ताहे सो वाणिओ उपोद्घात ५ संमंतो मणनि-पलोएहि कहि माटो', नेण पलाएनेण दिलो कन्नम, नन्थ नेण वणिपण मन्त्रनि- नीणेहि एनं महातवसिस्स, नियुक्तों
सब्बस्सपि चयमा, पुग्नं होहिनि नववि मज्झयि, भणनि- निप्पडिकमा भगवं नेच्छिहिनि, ताहे पडियराविनो जाव दिट्टा उज्जाणे ॥३२॥ पडिमं ठितो, ते ओमहाणि गहाय गता, तन्य मगर नेल्लदोणीए नियन्जावितो माइतो य, पच्छा वहवेहिं पुरिमाहं तितो
अक्कतो य, पच्छा मंडामण्ण गहाय कटिना, नन्थ मरुहिगओ सलागाशो अंछिनाओ, तासु य अछिज्जंतीसु भगवना आरसितं, ते य मणूमे उप्पाडेना उठ्ठिनो, तन्य महाभेरवं उज्जाणं जातं देवउलं च, पन्छा मरोहणं ओसहं दिलं जेण ताहे चेव पउणो, ताहे चंदित्ता खामेना य गना ।। मव्येसु किर उवमग्गेमु दृचिमहा कतरे', कडपूयणासीयं कालचक्कं एनं चेव सल्लं कडिज्जतं, अहवा जहनगाण उपरि कडपूयणामीनं, मज्झिमाण कालचक्क, उक्कोसगाण उरि मल्लुद्धरणं । एवं गोवेण आरद्धाउवसग्गा गोवेण चेव निद्विता । गोवो सतमि गतो, खरतो मिद्धस्थो य दियलोग निव्वमपि उदीरतंताचि मुद्धभावा । भियपहि उजुयालियतीरविनायत्तसामसालअहे। छटेण उक्कुडयम्म उप्पन्नं केवलं नाणं ॥ ४-६१। ५२६॥
ताहे मामी जामियमाम णाम णगर गतो, तम्म वाहिया वियावत्तस्स चीतयस्म अदरसामते, वियावर्त णाम अव्यक्तमित्यर्थः, अप्पागडं मनिपडित, उज्जुयालियाए णदीए तीरेमि उत्तारले कूले सामागस्स गाहावतिस्स कट्टकरणीस, कट्टकरण नाम छेत,
ॐॐॐॐॐ
॥३२२॥