________________
मोपकृतः शलाको
पसर्गः
# गृहीमः, ननु शब्दगंधानिलाः किम्?, न, ने इंद्रियग्राह्याः, तेन ग्रहणमात्मा, ननु ग्राहयिता हि मः। कतिदिहे गं मते ! पएमणए, कहआवश्यक विहे गं पच्चकाखाणे', भगवानाह-सातिदत्ता! दुचिहे पदेमणये घम्मियं अधाम्मयं च, पएसणयं नाम उपदेसो । पच्चरखाणे
[ दुविहे- मूलगुणपच्चक्खाणे व उत्तरगुणषच्चक्खाणे य । एतेहि पदेहिं सव्वं तस्स उवागत उपोद्घात
भियगामे णाणस्म उप्पदा वागरेति देविंदो । मेढियगामे चमरो बंदण पियपुच्छणं कुणति ॥४-६७१२२४॥ नियुक्ती
ततो भगवं निग्गनो, भियगामं गतो, तन्थ मक्को आगतो, दिना पूर्व करचा पट्टविहिं उबदसेचा पं वागरेति जहा ||३२१
एत्तिएहिं दिवसेहि केवलणाणं उपजिहिति । ततो मेठियग्गामं बच्चति, तत्थ चमरो बंदयो पियपुच्छो य आगच्छति, वंदितुं पुच्छति, बंदितुं पुच्छितुं च पडिगनो। छम्माणि गोष कडसलपवेसणं मजिसमाए पाचाए । बरतो वेज्जो सिद्धस्थवाणिो णहिरावेति ॥ ४-६८/५२५।।
ततो सामी छमाणि णाम गामो तहिं गतो, तम्म बाहिं पडिमं ठितो, तत्थ सामिसमीचे गोवो गोणे छठेऊणं गामं पविट्ठो, दोहणादीणि काउं निग्गतो, ते प गोणा अडवि अणुपविट्ठा चरियव्ययस्स कज्जे, ताहे सो आगतो पुच्छति- देवज्जमा! कहि *बहल्ला, मगवं मोणेण अच्छति, ताहे सो परिकृवितो मगवतो कम्नेसु काससलागायो छमति, एगा इमेण कमेण एगा इमेण, का ताहे पत्थरेण आहणति जाव दोषि मिलिताओ, ताहे मलभग्गाओ करेति मा कोनि उक्खणिहिति, केनि मधनि- 'एगा चेव ताजाव इतरणं कनेणं निग्गया, नाहे अ भग्गा, कत्रे तउं ननं गोवस्स कतं तिविणा रखा। कमेसु बदमाणस्स तेण छढा कड
P
॥३२॥