________________
श्री
आवश्यक
चूर्णां उपावृधात
निर्युक्तौ
॥३२०॥
पडित्ता परुभो - अहो इमा वसुमती, गया पुच्छति, ताहे तेण कहिये देव! रायाओ इमा, ताहे सच्चेण लोगेण नायं जहा दहिवाहणस्स धूयात, मिगावती मणति-मम भगिणिधूयत्ति, अमच्यो य मपत्तीओ आगतो, मामिं वंदति । पच्छा सामी निग्गओ । ताहे रामा तं वसुहारं पगहिओ, मक्केण वारियं, जम्म एसा देह तस्म आभच्वंति, सा पुच्छ्रिया, भणति-मम पिउणो, ताहे सेडिमा गहियं । ताहे सक्केण मणितं चरमसरीग एसा, एयं संगोवाहि जाय सामिस्स नाणं उत्पज्जति, एसा पढमा मिस्सिणी सामिस्स, ताहे कण्णतपुरं छूढा संबद्धति, छम्मासा तदा पंचाहिं दिवमेहिं ऊगगा जदिवमं सामिणा मिक्खा लढा, सावि मूला लोगेणं अंबाडिता होलिया य । ततो सुमंगल सणकुमार सुच्छित्तएहिं माहिंदो । पालय बाहल वणिए अमंगलं अ घणो असिणा ||४-६५।५२२ । ततो सामी निग्गतो सुमंगला णाम गामो तहिं गतो, तत्थ सणकुमारो एति वंदति पियं च पुच्छति, तत्थ पढमं निंदकिंडगनिमिचं आगतो, उतो गाणी पानामायं गतो, तन्य बाइलो नाम वाणिययो जत्ताए पहावितो सामी पेच्छति, सो अमंगलंति काऊण अभि गहाय पधानिओ, एतस्मैव फलडा नम्म सिद्धन्येण सहत्थेण सीमं छिनं ।
पावासावा जविदो सानिस पुच्छाय । बागरण दुइ परसण पच्चम्बाणे ग दुविहे तु ।।४-६६।०२३ ।। ततो सामी चयं नगरि गतो, तत्थ मातिदनमाहणस्स अग्गिहोत्सवसहि उवगतो, सत्य चाउम्मासं खमति, तस्य पुण्णभद्दमाणिमद्दा दुवे जक्खा गर्ने पज्जुवामति, चारिवि मासे रति रर्त्ति पूयं करेंति, ताहे सो माइणो चितेति किं एस जागति तो णं देवा महेंति?, ताहे विश्रामर्णानिमित्तं पुच्छनि की यात्मा ?, भगवानाह योऽहमित्यभिमन्यते स कीटक १, सूक्ष्मोसो, किं तत्सूक्ष्मं ?, यत्र
सुमंगलादौ बिहार:
॥३२० ॥