________________
श्री आवश्यक
चूर्णी उपोष
नियुक्ती
॥३१९॥
तो जाव णत्थि कोयि जो पाढ़े सोचेति, ताहे सा पाणितं गहात निग्गता, तेण वारिया, सा मह (ड्डा) ए पवेता, ताए धोवंतीए ते वाला बट्टेललगा फिड्डा, मा चिक्खल्ले पडिहितित्ति तस्य य हत्थे लीलाकङ्कतं तेण ते धरिता बद्धा य, मूला य ओलोयणवरगता पेच्छात, ताए णायं विणामिनं कज्जं, जदि किes परिणति तो अहं का?, सा सामिणी, वासो नगरेवि मे परिथ, जाव तरु णओ बाधी ताव णं तिगिच्छामिति मेडिमि निग्गए ताहे य ण्हावितं वाहरावेत्ता बोडाविता पियलेहि य बद्धा पिटिया य. परियणो य अजाए बारितो-जो वाणियगस्य माहति सो मम पन्थि, ताए सो पिल्लितल्लओ, घरे छोड़ण शहिरि कुडंडिता, सो कमेण आगतो पुच्छति कर्हि चंदणा ?, न कोतिवि साहनि भएण, सो जाणति नूणं सा रमति उवरिं वा, एवं रतिंपि पुच्छिता, जा णति सा सुत्ता पूर्ण, चितियदिवमेविण दिड, ततिर दिवसे धणं पुच्छति, साहह, माने मारह, ताहे घेरदासी एगा चिनेति - किं मम जीवितेणं :, स जीवतु वराई, ताए कहितं असुगधरे, तेण उग्धाडिया, कुहाहतं पेच्छिता, क्रूरं पमग्गितो जाम (समा) वत्तीए पन्थि, वाहे कुंमासा दिट्ठा, ते दाउँ लोहारघरं गतो जा णियलाणि हिंदावेोम, ताहे सा इत्थी जथा कूलं संभरितुमारद्धा एलुगं विक्खमतिचा, तेहिं पुरतो कहिं हिदयन्मंतरतो रोवति, सामी य अतिगतो, ताए चितियं एतं सामिस्स देमि मम एतं अधम्मफलं, मगति-मग 1 कप्पति, सामिणा पाणी पसारितो, चउन्विहोवि पुनो, पंच दिव्वाणि, ते से वाला तदवत्था, ताहे चैव ताणि नियलाणि फुट्टाणि, सोवश्रिताणि कडगाणि णीउराणि य जाताणि, देवेहि य सव्वालंकारा कता, सको य देवराया आगतो, पंच दिव्याणि, अद्धतेरस हिरणकोडीओ पडियाओ । इतो य कोसंबीए सव्वतो उक्कु – केणइ पुनमंतेण अज्ज सामी पडिलामितो, ताहे राया संतेपुरपरिपणो आगतो । तत्थ संपृलो णाम दहिवाहणस्स कंचुइज्जो, सो बंघित्ता आणियओ, तेण सा नाया, सो पादेस
A-%**%***%**%*c%
66
चन्दनबाला पूर्ण
॥३१९॥
זוב