________________
श्री आवश्यक चूर्णां
श्रुतज्ञाने
॥ २९ ॥
X*X
वंजदा सपज्जाया असपज्जाया य, तत्थ सपज्जायत्ति वा अस्थिमाबोत्ति वा विज्जमाणभावोति वा एगट्ठा, असफज्जायति वा नत्थिभावोति वा अविज्ञमाणभावांति वा एगट्ठा, तत्थ जे ते सपज्जाया ते दुविधा, तंजहा संबद्धा अद्धा व जेवि ते असपज्जाया तेऽवि दुविधा, वं० संबद्धा असंबद्धा य, एत्थ जियरिसणं अकारो, अकारस्स जे सपज्जाया ते अत्थितेण संबद्धा, जमिष्य असंबद्धा से चैव अकारपज्जाया असि अत्थित्तेण असंबद्धा पत्थित्तणं संबद्धा, तहा जे असपज्जाया अकारस्स ते पत्थितेन संबद्धा, अत्थितेय असंबध्धा ते चैव अकारम्भ असपज्जाया अभेमि अत्थितेण संबद्धा, मत्थि० असं० एवं एतेण पगारेण सव्वत्य सपज्जाया असपज्जाया संबद्धा असंबद्धा य चांग्यच्चा । अक्रमण वाणस्स गहणं कर्त, गाणं च माओ अव्यतिरितं, कहीं, जान जाणियव्वा मात्रा तात्र णार्ण, अती एतेसिं णाणणेयाणं परिमाणं इमं भण्णति, तंजड़ा-सव्वागासपदेसग्गं अनंतगुणितं पब्जवरगं अक्खरं लम्मति, तत्थ सव्वमद्दो णिरवससिए अन्थे वह, आमासं पसिद्धं चैव, तस्स जं पएसग्गं, अग्गीत वा परिमाणंति वा पमाणंति वा एगट्ठा, तेण चैव सव्वागासपदेमगेण अनंतगुणितं पज्जवग्गं अक्खरं लब्भति, पज्जायाणं च एगमेगस्स आगासपदेशस्स जावइया अगुरुलहुपज्जाया तेसि संपिडियाणं जं अग्गं एवं परिमाणं अक्खरस्सत्ति, णाणपमाणंति वृत्तं मत्रति ।
याणि एतेसिं अगुरुलहृदव्याणं परूवणा भण्णति, गुरुलहृदव्वाणि य पच्च अगुरुलह मबंति अतोपुव्वितैसि परूवणं काहामो, पच्छा अगुरुलेहुँदच्णति णिच्छयणयस्स पन्थि सच्च गुरुं दव्वं, पावि सव्वलहुं, वबहारणयादेसेण पुण बायरखंधेसु सब्बेसु दोऽवि अत्थि, जहा मच्चगुरू कोडियासिला, सव्वलहु मूलगपतं तूलं वा, आह-केसु खधेसु बादरसन्ना लब्मतित्ति, उच्यते, परमाणुतो आढसं जाव अणतपदेसितो सभी एते सुरुमा खधा भरणंति, अगुरुलहुपज्जाया य णिच्छयतो एतेसिं मति, जे णो गुरू पो
गुरुलघ्वादिपर्यायाः
।। २९ ।।