________________
श्री आवश्यक
चूर्णी उपोद्घात निर्युक्तो
२७४॥
करेति पिसायरूत्रेण य एतेहिवि जाहे ण तरति खोभेउं ताहे पमायसमए सत्तविहं वेयणं करोति, संजड़ा-सीमवेयणं १ कमवण २ अच्छिवेयणं ३ दंतवेयणं ४ णहत्रेयणं ५ नकवेयणं ६ पिट्ठिनेयणं ७ एकेका वेवणा समत्था पागतस्स जीतं संकामेतुं किं पुण सत्त तायो उज्जलाओ ?, मग अहियामेति, नाहे सो देवो जांहे न तरह चालेंड वा खोमेउं वा ताहे तंतो संतो परितंतो पायपडिओ खामे स्त्रमेह महारगति, ताहे सिद्धत्यो उद्धातितो-हं भो मूलपाणी ! अपत्थियपत्थया न जाणसि सिद्धन्धरायसुर्य भगवंतं तित्थगरं, जति सक्को देवराया जाणतो तो ते णं पावतो, ताहे सो मीतो दुगुणं खामेति, ताहे सिद्धत्यो धम्मं कहेति, तत्थ उबसंतो सामिम्स माहिमं करेन, तन्थ लोगो चितेति सा तं देवज्जत मारेता हयाणि कीलेति । सामी य देखणचत्तारि जामे अतीव परितावितो समाणो पभायकाले सुदुत्तमेतं निहापमादं गतो, तत्थिमे दस महासुमिणे पासिचाणं पडिनुद्रो, तंजातालपिसाओ इतो १ सेयसउणो चिनकोड़लो य दोघेते पज्जुवाता दिडा २-३ दामदुर्ग च सुरभिकुसुममयं ४ गोवग्गो य पज्जुवासंतो ५ पउमसरो विउद्धपंकओ ६ सागरो य मि णित्थिनोति ७ सूरो य पइभरस्सिमंडलो उग्गमतो ७ अंतहि म मे माणुसुत्तरो बेटिओसि ९ मंदरं चारुढो मित्ति १०, लोगो पायेगी उपोदय से अनियं दिव्वं गंघनपुप्फवाएं च पासंति महारगं च अक्खयसवंगं, ताहे सो लोगो सम्वो सामिम्स उक्किडिसीहणादं करेंतो पादे पडितो भगति, जहा देवज्जतेण देवो उवसामितो, महिमं पगतो, उप्पलोऽवि सामिं दद पट्टी बंदति, ताहे भणति-सामी ! तुम्मेहिं अंतिमरातीए दस सुमिणा दिड्डा, तेसिं इर्म फलति जो तालपिमायो हतो नमचिरेण मोहणिज्जं उम्मूलेद्दिसि १ जो य सेमसउणी तं सुज्ञानं साहिसि २ जो विचिचो कोइलो तं दुबालसंगं पद्मवहिसि ३ गोवग्गफलं च ते चउब्विहो समणसंधो भविस्सति, ५ पउमसरो चउव्विहदेवसंघातो
又
शिरजादि
वेदनाः७ स्वप्राश्च १०
IR७४॥