________________
शिव
चितमाणस्स अयमेनारूवे जाय समुपज्जिन्या-अन्थि ना में पुरापोराणाणं सुचिण्णाण सुप्परकताण सुभाणं कल्लाणाणं कडाणं || विमंगे आवश्यक
कम्माण कल्लाणे फलामेये जण्णं हिरमाण वडामि मुवण्णणं वडामि जाव संतसारसावतेज्जेणं अतीच अतीव अभिवद्वामि, तं किष्णर गुणा अहं पुरापोराणाणं मुचिण्णाणं जाव कडाणं क्रम्माणं एगतसोक्खतं उवेहमाणे विहरामि', तंजाव ताव अहं हिरण्मेणं वडामि तं
राजर्षिः नियुक्ती बाचेव जाव अभिवामि जावं च में सामन्तरायाणोवि वसे बटुंति तात्र ता में सयं कल्लं पादु जाव जलते सुबहुलोहकडाहिकईच्छु-18
| यं सपि य ताबस मंडयं घडावना मिवभई कुमारं रज्जे ठवेत्ता तं तावसभंडगं गहाय जे इमे गंगाकूला वाणपत्था तावमा भवति, ॥४७०11०-होतिया गोत्तिया जथा उपचाउण जाय कट्ठमोल्लियंपिर अप्पाणं करेमाणा विहरंति, तत्य जे ते दिमापोक्खिया ताबसा
तेसि अंतिय मुंडे भवित्ता दिमापाक्वियनावसनाए पब्वइत्तए, पवतिएवि यणं समाणे अयमेतारूवे अमिग्गइं अमिगिहिस्सामिकप्पति मे जावजीचाए छटुंछट्टणं अनिक्वित्तण दिमाचक्कवालएणं तवोकम्मणं उ चाहाओ पगिज्निय २ सूराभिमुहस्स | जाब वितरित्तपत्तिकटु एवं मपहेनि संपेहेना कालं जाय घडावेत्ता सोभणांस तिहिकरणदिवसनक्सत्तमुहुचीस विपुलं असणं ४ | उवक्खडावेति २ मित्तणाइ जाव खनिए य आमतेति २ कनबलिकम्मे जाव सरकारति संभाणात जाब आधुच्छित्ता भंडगं गहाय दिसापोक्खियतावमुत्ताए पन्चइए जाव ने चेव अभिग्गई मेहति २ पढ़मं छट्ठरसमणउवसंपज्जिताणं विहरति, तते थे पारणसि आतापणभूमिओ पच्चोरुमनि २त्ता वाकलवन्धनियत्ये जेणेव सए उडए तेणेव उवागच्छति, किढिणसंकाइयं गेहति ॥७०ll मेण्हेता पुरस्थिमं दिसि पोक्खेनि, पोक्वेता पुरस्थिमाए दिसाए सोमो मद्दाराया पत्याणपत्थितं अमिरक्खतु सिर्व रायरिनि अभि०२, जाणि य तस्थ कंदाणि य मृलाणि य तयाणि य पचाणि य जाब हरिताणि य अणुजाणतुतिक१ पुरस्थिमं दिसं
XNX