________________
उपोद्घात
Mमापवेसा अच्चणित करेह, नगरे घोमिन-मश्वमहिलाहिं मडिक्करूवाहिं एतव, ताहे लोगो एनि, ताओषि आगताओ, ताहे ताणि दाने कृतजावश्यक
चेडरूवाणि तस्स बप्पोति उच्छंगे निविमंति, एवं नाताओ, ताहे अभएण थेरी अबाडिता, ताओवि आणावाओ, पच्छा जहासुई पुण्यः घूर्णी | मोगे मुंजति । एवं सो विपुलभोगममण्णागतो, बदमाणसामी नत्थ आगतो, समोसरणं, ताहे कतपुण्णओ भद्द्वारगं पुच्छति-मम ||
विनये संपची विपनी किं कारणं ?, भगवना कहित-पायमदाणं, संवेगेण पवइतो । एवं दाणेणवि बोही होज्जा।
पुण्यशाला । नियुक्ती
विणएण जहा मगहाए गोबरगामा, तत्थ पुष्फमालो माहावती, भद्दा मारिया, पुत्तो जातो, नाम च से पुष्फसालसुतोत्ति, ॥४६९॥
| सो मातापितरं पुच्छति को धम्मो ?, तेहि मणित-मातापितरं सुस्मूसितम्ब-दोच्चत्र देवताणि माता या पिता य जीवलोगमि । तत्ववि पिता विसिट्ठो जस्स बसे बट्टनी माना ॥ १ ॥ ताहे सो ताण पदे मुहयोवणादि विभासा, देवताणि जहा मुस्सूसति । अण्णदा
सत्य गाममोइओ आगतो, ताणि संभंताणि तस्स पाहुण्णं करेंति, ताहे सो चिंतेति-एताणवि एस देवत, एतं पूजेमि तो घम्मो | होहिति, तस्स सुम्मूमं पकतो, अण्णदा नम्स मोइतो, नस्सवि अण्णो जाव सेणिपरायाणं ओलग्गिउमारद्धो, नत्थ सामी समोसढो, सेणियो इड्डीए निग्गओ, मामि वंदनि, इतरो सामि भणति-अहं तुझं ओलम्गामि, सामिणा मणितो-अहं खुरतहरणपडिमाहमाताए ओलग्गिज्जामि, नाण सुणणाए संबुद्धो। एवं विणएणं ।।।
४ ॥ विभंगेण ॥ विभंगेण जहा तेणं कालेणं तेणं समएणं हन्थिणापुरं नाम नगरं, तत्थ सिवे नामं राया महता. वण्णओ, दतम्स धारिणी नाम देवी, मित्रभद्दे नाम पुत्ते होन्था, नते णं तस्स सिवस्म रण्णो अण्णदा कदाइ पुश्वरचावरत्तकालसमयसि रज्जधुरं
RESS